________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], --------------------- मूलं [१८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-
प्रत सूत्रांक [१८८]
दीप अनुक्रम [३०३]
श्रीजीवा- 'कइ णं भंते!' इत्यादि, कति भदन्त ! समुद्रा बहुमत्स्यकच्छपाकीर्णा: प्रज्ञमाः ?, भगवानाह-गौतम! त्रयः समुद्राः बहुमत्स्य-16 प्रतिपत्ती जीचाभिकच्छपाकीर्णाः प्रज्ञप्ता, तद्यथा-लवणः कालोदः खयम्भूरमणः, अवशेषाः समुद्रा अल्पमत्स्यकच्छपाकीर्णाः प्रज्ञाः न पुनर्निमत्स्यकमलयगि-18 छपा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ सम्प्रवि लवणादिषु मत्स्यकुरकोडिपरिज्ञानार्थमाह-'लवणे णं भंते!' इत्यादि, लवणे
मत्स्य करीयावृत्तिः भवन्त ! समुद्रे 'कति' किंप्रमाणानि जातिप्रधानानि कुलानि २ जातिकुलानो कोटयो जातिकुलकोटयः मत्स्यानां जातिकुलकोटयो म च्छपाः
पजातिकुलकोटबस्तासा योनिप्रमुखाणि-योनिप्रवाहाणि शतसहस्राणि प्रामानि?, इहैकस्यामपि चोनौ अनेकानि जातिकुलानि म- सू०२८८ ॥३७ वन्ति, यथा एफ.सामेव छगणयोनौ इमिकोटि कुलमिलियाकुलं पृश्चिककुछमित्यादि तत उकं वोनिप्रमुखशतसहनापीति, भगवानाह- द्वीपोद
गौतम! सप्त जलमत्स्य जातिकुलकोटीनां योनिप्रमुखाणि शतसहस्राणि, एवं कालोदसूत्र स्वयम्भूरमणसूत्रमपि भावनीयं, नवरं कालोहेमाधिमानं नव गत्यजासिकुल कोटियोनिप्रमुखशतसहस्राणि, खयम्भूरभणसमुद्रेऽत्रयोदश ॥ अधुना लवणादिपु मत्स्यप्रमाणभिधित्मराह- उदेशः २ 'लवणे णं भंते!' इत्यादि, लवणे भदन्त ! समुद्रे मत्स्यानां 'केमहालिका' किंमहती शरीरानगाहना प्रशता?, भगवानाह-गौतम सू० १८९ जधन्येनालासोयभाग उत्कर्पण पञ्च योजनशतानि ॥ एवं कालोदस्वयम्भूरमणसमुद्रविषये अपि सूत्रे भावनीये, नबर कालोदे । उत्कर्षतः सप्त योजनशतानि स्वयम्भूरमणे योजनसहस्रम् ॥
केबतिया णं भंते! दीवसमुद्दा नामधेजेहिं पण्णता?, गोयमा! जावतिया लोगे सुभा णामा सु'भा वपणा जाव सुभा फासा एवंतिया दीवसमुद्दा नामधेजेहिं पपणत्ता ॥ केवतिया णभंत!
।। ३७२।। दीवसमुद्दा उद्धारसमएणं पपणत्ता ?, गोयमा! जावतिया अट्ठाइजाणं सागरोवमाणं उद्धारसमया
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~292