________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], --------------------- मूलं [१८६-१८७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
%
%
%
E
प्रत सूत्रांक [१८६-१८७]
2-%
1%
पुष्करोदः ।। सम्प्रति ये प्रत्येकरसा ये च प्रकृत्युदकरसास्तान वैविक्त्येनाह-कइ णं भंते! इत्यादि, कति भदन्त ! समुद्राः 'प्रत्येकअरसाः' समुद्रान्तरैः सहासाधारणरसा: प्रज्ञप्ता:?, भगवानाह-गौतम! चत्वारः प्रत्येकरसाः प्रज्ञप्तास्तद्यथा-लवणोदः वरुणोदः क्षी-1 रोदः घृतोदः, न हि लवणो वरुणोदः क्षीरोदो वृतोदो वाऽन्यः समुद्रो यथोक्तरस: समस्ति तत एते चत्वारोऽपि प्रत्येकरसाः ।। 'कइ णमित्यादि, कति भदन्त ! समुद्राः प्रकृल्या उदकरसाः प्रज्ञप्ताः?, भगवानाह-गौतम! त्रयः समुद्राः प्रकृया उदकरसेन प्रज्ञप्ताः, तद्यथा-कालोदः पुष्करोदः स्वयम्भूरगणः, अवशेषाः समुद्राः 'उस्सन्न' बाहुल्येन क्षोदरसाः प्रज्ञप्ताः ।।
कति णं भंते! समुद्दा बहुमच्छकच्छभाइण्णा पण्णता?, गोयमा तओ समुद्दा बहुमच्छकच्छभाइण्णा पण्णत्ता, तंजहा-लवणे कालोए सयंभुरमणे, अवसेसा समुदा अप्पमच्छकच्छमाइण्णा पण्णत्ता समणाउसो! ।। लवणे णं भंते! समुद्दे कति मच्छजातिकुलकोडिजोणीपमुहसयसहस्सा पण्णता?, गोयमा! सत्स मच्छजातिकुलकोडीजोणीसमुहसतसहस्सा पण्णत्ता । कालोए णं भंत! समुद्दे कति मच्छजाति०पण्णत्ता?, गोयमा! नव मच्छजातिकुलकोडीजोणी०॥ सयंभुरमणे णं भंते! समुद्दे, अद्धतेरस मच्छजातिकुलकोडीजोणीपमुहसतसहस्सा पण्णता । लवणे णं भंते समुद्दे मच्छाणं केमहालिया सरीरोगाणा पण्णत्ता गो०?, जहणेणं अंगुलस्स असंखेजतिभागं उकोसेणं पंचजोयणसयाई॥ एवं कालोए उ० सत्त जोयणसताई ॥ सयंभूरमणे जहण्णेणं अंगुलस्स असंखेजति उकोसेणं दस जोयणसताई ॥ (सू० १८८)
दीप अनुक्रम [३०१-३०२]
~291