SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१८६ -१८७] दीप अनुक्रम [ ३०१ -३०२] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र -३ / २ ( मूलं + वृत्ति:) ------- उद्देशक: [ ( द्वीप समुद्र )], - मूलं [१८६-१८७ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवा जीवाभि० मलयगि रीयावृत्तिः ॥ ३७१ ।। प्रतिपत्ति: [३], गाणवि समुद्दाणं भेदो जाव सयंभुरमणस्स, णवरि अच्छे जचे पत्थे जहा पुक्खरोदस्स || कति णं भंते! समुद्दा परोगरसा पण्णत्ता?, गोयमा ! चत्तारि समुद्दा पत्तेगरसा पण्णत्ता, तंजहालवणे वरुणोदे खीरोदे घयोदे ॥ कति णं भंते! समुद्दा पगतीए उदगरसे णं पण्णसा?, गोयमा ! तओ समुद्दा पगती उदगरसेणं पण्णत्ता, तंजहा- कालोए पुक्खरोए सर्वभुरमणे, अवसेसा समुद्दा उस्सण्णं खोतरसा पं० समणाउसो ! | (सू० १८७ ) 'केवइया णमित्यादि कियन्तो भदन्त ! जम्बूद्वीपा द्वीपाः प्रज्ञप्ता: १, जम्बूद्वीपादिनाम्ना कियन्तो द्वीपाः प्रशता इत्यर्थः एवमुक्ते भगवानाह - गौतम! असलेया जम्बूद्वीपा द्वीपाः प्राप्ताः जम्बूद्वीपा इति नाम्नाऽसया द्वीपा इति भावः एवं लवण इति नाम्ना| सोया: समुद्राः, धातकीषण्ड इति नान्नाऽसया द्वीपा:, कालोद इति नाम्रायाः समुद्राः, एवं यावत्सूर्यवरावभास इति नानासश्वेयाः समुद्राः, तथा चाह- 'एवं जाव' इत्यादि, एवं' उक्तेन प्रकारेण तावद्वाच्यं यावदसङ्ख्याः सूर्याः सूर्य इति नाम्रा * विप्रव्यवतारपतितेनेति गम्यते, अरुणादारभ्य देवद्वीपाद सर्वेषामेव त्रिप्रत्यवतारतयाऽनन्तरमेवाभिधानात् समुद्राः प्रज्ञप्ताः ॥ सम्प्रति देवादीनधिकृत्य प्रश्ननिर्वचनसूत्राण्याह- 'कड् णं भंते' इत्यादि, कति भदन्त ! देवद्वीपाः प्रज्ञप्ताः ?, भगवानाह - गौतम ! एको देवद्वीपः प्रज्ञप्तः, एवं दशाप्येते एकाकारा वक्तव्याः, तथा चाह एवं जाब एंगे सयंभूरमणे समुद्दे पनते' इति । 'लवणे णं समुद्दे केरिसए आसाएणं पन्नत्ते ?' इत्यादीनि तु लवणकालोदपुष्करोदवरुणोदक्षीरोदधृतोदक्षोदोदविषयाणि सप्त सूत्राणि स्वयं भा वनीयानि, भावार्थस्य प्रागेवाभिहितत्वात् शेषाः समुद्रा यथा क्षोदोदः समुद्रस्तथा प्रतिपत्तव्याः, नवरं स्वयम्भूरमणसमुद्रो यथा For P&Praise Cly ३ प्रतिपत लवणोदायुदकं उद्देशः २ ~290~ सू० १८७ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ॥ १७१ ॥
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy