________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------उद्देशक: [(द्वीप-समुद्र)], --------------------- मूलं [१८६-१८७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
%
और
प्रत सूत्रांक [१८६-१८७]
वरुणोदस्स णं भंते, गोयमा! से जहा णामए-पत्तासवेति वा चोयासवेति वा खज़रसारेति वा सुपिकखोतरसेति वा मेरएति वा काविसायणेति वा चंदप्पभाति वा मणसिलाति वा बरसीधूति वा पचरवारुणी वा अट्ठपिट्ठपरिणिहिताति वा जंबुफलकालिया वरप्पसण्णा उकोसमदप्पत्ता इंसिउट्टावलंबिणी ईसितंबच्छिकरणी ईसिवोच्छेयकरणी आसला मांसला पेसला वणेणं उबवेता जाव णो तिगडे समढे, वारुणोदए इत्तो इट्टतरए चेव जाव अस्साएणं प० । खीरोदस्स णं भंते। उदए केरिसए अस्साएणं पण्णत्ते?, गोषमा! से जहा णामए-रनो चाउरंतचकवहिस्स चाउरके गोखीरे पजत्तिमंदग्गिसुकहिते आउत्तरखंडमच्छंडितोक्वेते वणेणं उववेते जाच फासेण उबवेए, भवे एयारवे सिया?, णो तिणढे समठे, गोयमा! खीरोयस्स. एसो इट्ट जाव अस्साएणं पण्णत्ते । घतोदस्स णं से जहा णामए सारतिकस्स गोषयवरस्स मंडे सल्लइकपिणयारपुप्फवण्णाभे सुकडित उदारसज्झवीसंदिते वणेणं उववेते जाव फासेण य उववेए, भवे एयारवे सिया?, णो तिणडे समढे, इत्तो इट्टयरो० खोदोदस्स से जहा णामए उच्छृण जचपुंडकाण हरियालपिंडराणं भेडछणाण वा कालपोराणं तिभागनिव्वाडियवाडगाणं बलवगणरजतपरिगालियमित्ताणं जे य रसे होजा वत्थपरिपूए चाउज्जातगसुवासिते अहियपत्थे लहए वणेणं उववेए जाच भवेयारूवे सिया?, नो तिणढे समढे, पत्तो इद्दयरा०, एवं सेस
-%
दीप अनुक्रम [३०१-३०२]
JataIR
~289~