________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१८५]
द्वीपसमु
SCRX
दीप अनुक्रम [२९६-३००]
श्रीजीवा- शब्दाद् दीपिकादयश्च क्षीरो(मोदी)दकपरिपूर्णा वक्तव्याः, पर्वतादयश्च सर्वासना वनमयाः, नन्दीश्वरसमुद्रादीनां भूतसमुद्रपर्यवसानानाम 8 प्रतिपत्तौ जीवाभिकन्व र्थचिन्तायामुदकमिक्षुरससदृशं वक्तव्यं, स्वयम्भूरमणसमुद्रस्य पुष्करोदसदृशं, 'रुयगाईण मित्यादि प्रथमोऽसायप्रमाणतया रुचक-18
सहनामामलयगि- |नामा यो द्वीपस्तदादीनां द्वीपसमुद्राणां विष्कम्भपरिक्षेपद्वारान्तराणि ज्योतिक चाविशेपेणासयेयं वेदितव्यं ।। साम्प्रतमेकैकेन जम्यू-
1नोऽसंख्या रीयावृतिःद्वीपादिनाना कियन्तो द्वीपा: समुद्राश्च ? इति निर्णतुकाम आहकेवइया भंते ! वहीवा दीवा णामधेजेहिं पपणत्ता?, गोयमा! असंखेजा जवुहीवा २ नाम
द्राःलब॥३७॥ धेजेहिं पण्णता, केवतिया णं भने! लवणसमुद्दा २ पण्णता?, गोयमा! असंखेजा लवणसमुदा
णोदाधुनामधेजेहिं पक्षणता, एवं चायतिसंडावि, एवं जाव असंग्जा सूरदीया नामधेजेहि य । एगे | दक देवे दीवे पण्णते एगे देवोदे समुद्दे पपणते, एवं णागे जक्वे भूने जाव एगे सयंभूरमणे दीवे उद्देशः२ एगे सयंभूरमणसमुद्दे णामधेजेणं पण्णत्ते ॥ (सू०१८६) लवणसणं भंते ! समुदस्स उदए सू०१८६केरिसए अस्साएणं पण्णते?, गोयमा! लवणस्स उदए आइले रइले लिंदे लवणे कटुए अपेजे
१८७ बहणं दुपयचप्पयमिगपसुपक्विसरिसवाणं णपणत्थ तजोणियाणं सत्ताणं ॥ कालोपस्स णं मंते! समुदस्स उदए केरिसए अस्सारणं पण्णते?, गोयमा! आसले पेसले मांसले कालए
॥३७०॥ भासरासिवण्णाभे पगतीए उदगरसेणं पण्णत्ते ॥ पुक्खरोदगस्स पं भंते! समुदस्स उदए केरिसए पपणते?, गोयमा। अच्छे जच्चे तणुए फालियवण्णाभे पगतीए उद्गरसेणं पण्णत्ते ॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~288