________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१८५]
भदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता?. भगवानाह-गौतम ! विजयसा द्वारस्व पश्चिगदिशि तिर्यगसोयानिश योजनशतसहस्राण्यवगायात्रान्तरे विजयस्य देवय विजया नाम राजधानी प्रशमा, सा च जन्यूद्वीपविजयद्वाराधिपतिविजयदेवषेत्रका वक्ततया । एवं वैजयन्तजयन्तापराजितद्वारयतथ्यताऽपि भावनीया, ज्योतिष वक्तव्यता सोऽध्यसोयतया वतच्या, पासायनिमतावानपि देवभद्रपेयर हामद्रो बक्तब्यौ, शेष समादीत! 'देव दीवमित्यादेिवामिति पूर्वचन हाचा सो
तो वलयाकार संस्थानसंस्थितो वापरपरिशिदीत सामावारालाविभूताशितदेव नवरयोग पाएर मावि धारको वनर्याशेपरन्ते नागडीपी (पवाद दिनिधि रानी विजारमण पश्चिमदिशि नि . राजधानी जिपवारसा पगिविशिवलियासजियममा वकया । द बैजयन्तजयारतापराजिना -
माया राजिनामापविमा यथायोडागा, जो या तीर सदागमहाभी का देयः गरमागः समुदा नर जनावरमा
करना, व्यरं ।
दीप अनुक्रम [२९६-३००]
mommanmaamera:AKerarmseement
न्यू रायडीरे खयरमणमटानभूमपणमहामहो. सारी मा. मुखपभूवनयभूगावरी. देवादिषु एवमुच बनु द्वीप
मायनियतारता यति, तामीले बरयाः सदा वाह.. रे दागे उक्ले भूए य सबम्भूरमाणे भए भनियो। मुजदीकाकारोऽन्याह-वादयोऽन्या सकाकारा" इति, पूर्णिकारोऽप्याह-वे नागे जस्खे भूए च सयंभूरमणे पोऽनिसमा पभ एक काः प्रतिपत्तम्या:" नन्दीधरातिद्वीपान खवम्भूरमणद्वीपपर्यवसानानामवचिन्तायां बाप्यः पुष्करिण्य: च-1
---
~287