________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१८५]]
%
श्रीजीवा- बरौ । एवं सर्वत्रापि त्रिः प्रत्यवतारो देवानां नामानि च भावनीयानि यावत् सूर्यो द्वीप : सूर्यः समुद्रः, सूर्यवरो द्वीपः सूर्यवरः स-16/३ प्रतिपत्ती जीवाभि मुद्रः, सूर्यवरावभासो द्वीपः सूर्यवरावभास: समुद्रः, आह् च मूलचूर्णिकृत्-अरुणाई द्वीपसमुद्रा तिपडोयारा यावत् सूर्यावभासः त्रिप्रत्यवमलयगि- समुद्रः" तत्र सूर्य द्वीपे सूर्यभद्रसूर्यमहाभद्रौ देवी, सूर्ये समुद्रे सूर्यवरसूर्यमहावरौ, सूर्यवरे द्वीपे सूर्यवरभद्रसूर्यवरमहाभद्री, सूर्यवरे | ताराद्वीरीयावृत्तिः समुद्र सूर्यवरसूर्यमहावरी, सूर्यवरावभासे द्वीपे सूर्यवरावभासभद्रसूर्यवरावभासगहाभद्रौ, सूर्यवरावभासे समुद्रे सूर्यवरावभासवरसूर्य-161पसमुद्राः
हवरात्रभासमहावरौ । सूर्यवरावभाससमुद्रात्परं यदस्ति तदाह-सूरवरावभासण्णं समुदं देव नामं दीवे यट्टेइत्यादि, सूर्यवरा-6 उद्देशः२ ॥३६९॥ भासं णमिति पूर्वयन समुद्रं देवो नाम द्वीपो वृत्तो बलयाकारसंस्थानसंस्थितः समन्तात्संपरिक्षिप्य निति । देवेणं भंते ! दीवे
किसू०१८५ समचकवालसंठिने विसमचकबालसंठिए?, गोयमा समचकवाल संठिप नो बिसमचकपालसंठिए, देवे णं भंते . दीवे केवइयं चकवालबिकवभेणं केवइयं परिक्वेणं पनते ?, गोयमा ! असंखे जाई जोयगसहस्साई चक्कबाल विश्वंभेणं, [अन्धाश्रम ११००.] असंखेनाई जोयणसयसहस्साई परिक्षेत्रण पन्नत्ते, से गं एगाए पजमबरबेश्याए एगणं वणसं टेणं परिक्खित्ते' सुगम, नवरम् एकया पद्मवरवेदिकयाऽप्रयोजनोच्छ्यजगत्युपरिभाविन्येति द्रष्टव्यं, एवमेकेन बनपण्डेन च, इदं तु सूर्व बहुपु पुस्तकेषु न दृश्यते केचिन् 'त
हे वे'त्यतिदेश इति लिखितं ॥ 'कइ णं भंते !' इत्यादि, कति भदन्त ! देवस्य द्वीपस्य द्वाराणि प्रज्ञमानि?, भगवानाह-गौतम! च-HI कावारि द्वाराणि प्रज्ञशानि, तगाथा-विजयं वैजयन्तं जयन्तमपराजितं ।। कहिणं भंते ! देवस्त दीवस्से' यादि, के भदन्त ! देवस्य | हाद्वीपम्य विजयं नाम द्वारं प्रज्ञाप्रम् ?. भगवानाह-गौतम देवद्वीपपूर्वार्द्धपर्धन्ते देवसमुद्रस्य पूर्वा(पश्चा) बस्य पश्चिमदिशि अत्र' एतस्मि-131॥३६९ ।।
नवकाशे विजयं नाम द्वारं प्रज्ञ, प्रमाणं वर्णकश्च जम्बूद्वीपविजयद्वारवन , नामान्वर्थमूत्रमपि तथैव ।। 'कहिणं भंते' इत्यादि का
दीप अनुक्रम [२९६-३००]
*444
%
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~286