SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१८५] दीप अनुक्रम [२९६ -३००] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्तिः) प्रतिपत्ति: [३], ----- उद्देशक: [ ( द्वीप समुद्र)], - मूलं [१८५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः | वृक्षनामानि यानि च पृथिव्या: “पुढबीसवरात्रालुया उबले सिला य लोसे" इत्यादि पत्रिंशद्भेदभिन्नाया निधीनां नवानां स्नानां चतुर्दशानां चक्रवर्त्तिसम्बन्धिनां वर्षपर्वतानां दादीनां हयानां पद्ममापद्मानां नदीनां गङ्गासिन्धुप्रभृतीनां महानदीनां अन्तरनदीनां च विजयानां कण्ठादीनां द्वात्रिंशतो वक्षस्कारपर्वतानां माल्यवदादीनां कल्पानां - सौधर्मादीनां द्वादशानाम् इन्द्राणां शक्रादीनां दशानां कुरूणां देवकुरुत्तरकुरूणां मन्दरस्य मेरो आवासानां शक्रादिसम्बन्धिनां प्रत्यासन्नादीनां भवनपत्यादिसम्ब न्धिनां कूटानां मदादिसम्बन्धिनां नक्षत्राणां कृतिकादीनामष्टाविंशतेः चन्द्रा सूर्याणां च नामानि तानि सर्वाण्यपि द्वीपसमुद्रेषु त्रिप्रत्यवताराणि वक्तव्यानीति दिदर्शचिराह' एवं हारदीवे' इत्यादि, एवं च हारो द्वीपो हारोदः समुद्रः, हारबरो द्वीपो हारवरः समुद्रः, हारवरावभासो द्वीपो हारवरावभासः समुद्रः, द्वीपसमुद्रयव्यता पूर्ववत् नवरं हारे द्वीपे हारमद्रहारमहाभद्रौ देवी हारे समुद्रे हारबरहारमहावरौ, हारबरे द्वीपे हारवरभद्रहारवर महामंत्री, हारबरे समुद्र हारबरहारवरमहावरी, हारवरावभासे द्वीपे हारवरावभासभद्रदारवरावभासमहाभद्रा, हारबरावभासे समुद्रे हारवरावभासवरहारवरावभासमहावरी । एवं दोषाणामध्याभ| रणनाम्नां त्रिप्रयवतारो वक्तव्यः अर्द्धहारो द्वीपः अर्द्धहारः समुद्रः, अर्द्धहारबरो द्वीपः अर्द्धहारबरः समुद्रः, अर्द्धहारवरावभासो द्वीपः अर्द्धहारवरावभासः समुद्रः, कनकावलिद्वीपः कनकाबलिसमुद्रः कनकावलिवरो द्वीपः का० ० समुद्रः कनकावलिवरावभासो | द्वीपः कनकावलिवरावभासः समुद्रः, रनावलिद्वीपः रत्नावलिः समुद्रः स्त्रावडिवरो द्वीप: रत्नावलिवरः समुद्रः, रत्नावलीवरावभासो | द्वीप: रत्नावलीवरावभासः समुद्रः मुक्तावली द्वीपः मुक्तावली समुद्रः मुक्तावलीवरो द्वीपः मुक्तावडीवरः समुद्रः मुक्तावलिवरावभासो द्वीपो मुक्तावलिवरावभासः समुद्रः । वस्तुनामचिन्तायामपि आजिनो द्वीपः आजिनः समुद्रः, आजिनवरो द्वीपः आजिनवरः समुद्रः, आ For P&Praise Chly अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् श्रीजीवा जीवाभिः मलयगि यावृतिः ।। १६८ ।। ~284~ ३ प्रतिपत्तों त्रिप्रत्ययतारा द्वी पसमुद्राः उद्देशः २ सू० १८५ ।। ३६८ ॥ ty My
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy