SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१८५ ] दीप अनुक्रम [२९६-३००] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्तिः) ------- उद्देशक: [ ( द्वीप - समुद्र)], प्रतिपत्ति: [३]), - मूलं [१८५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः अरुणवरावभासो द्वीपोsरुणवरावभासः समुद्रः || एवं कुण्डलो द्वीपः कुण्डलः समुद्रव त्रिप्रयवतारो वक्तव्यतयथा-अरुणवरावभा ससमुद्रपरिक्षेपी कुण्डलो द्वीपः तत्परिक्षेषी कुण्डलः समुद्रः तत्परिक्षेपी कुण्डलवरो द्वीपः तत्परिक्षेपी कुण्डलवरः समुद्रः तत्परिक्षेपी कुण्डलवरावभासो द्वीपः तत्परिक्षेपी कुण्डलवरावभासः समुद्रः वक्तव्यता सर्वत्रापि क्षोदवरद्वीपददया नवरं देवतानामिदं नामनानात्वं - कुण्डले द्वीपे कुण्डलभद्रकुण्डलमहाभद्रौ द्वौ देवौ, कुण्डलसमुद्रे चक्षुः शुभचक्षुः कान्तौ कुण्डलवरे द्वीपे कुण्डवरभद्रकुण्डलवरमहाभद्रौ कुण्डलवरे समुद्रे कुण्डलवरकुण्डलवरमहावरौ कुण्डलवरावभासे द्वीपे कुण्डलवरावभासभद्रकुण्डलवरायभासमहाभद्रा, कुण्डलवरावभासे समुद्रे कुण्डलवरावभासवरकुण्डलवरावभासमहावरौ । कुण्डलवरावभाससमुद्रपरिक्षेषी रुचको द्वीपो रुचकद्वीपपरिक्षेषी रुचकः समुद्रः तत्परिक्षेषी रुचकवरो द्वीपस्वपरिक्षेषी रुचकारः समुद्रः तत्परिक्षेषी रुचकवरावभासो द्वीपः तत्परिक्षेषी रुचकवरावभासः समुद्रः, वक्तव्यता सर्वत्रापि श्रावत् नवरं देवनामनानालं, रुचके द्वीपे सर्वार्थमनोरमा देवी, रुचकलमुद्रे सुमनःसौमनसौ, naat द्वीपे overcreenमहानदी, रुचकचरे समुद्रे रुचकवररुचकवरमहावरों, रुचकवरावभासे द्वीपे रुचकवरावभासभद्रश्चकवरावभासमहाभदौ, रुचकवरावभासे समुद्रे रुचकवरावभासवररुचक्रवरावभासमहावरी, एतावता प्र न्थेन यदन्यत्र पश्यते— “जंबूद्दीने लवणे धायर काढोय पुक्खरे वरुणे । खीरघवखोयनंदी अरुणवरे कुंडले रुपगे || १ ||" इक्षितद्वावितम् । अत ऊर्द्ध तु यानि लोके शङ्खध्वजकलशश्रीवत्सादीनि शुभानि नामानि तन्नामानो द्वीपसमुद्राः प्रत्येताः सर्वेऽपि च त्रिप्रत्यवतारा: अपान्तराले च भुजगवरः कुशवरः कौश्चवर इति । तथा यानि कानिचिदाभरणनामानि हारार्द्धहारप्रभृतीनि यानि वस्तुनामानि आजिनादीनि यानि गन्धनामानि कोठादीनि यान्युत्पडनामानि जलरुहचन्द्रोद्योतमुखाणि यानि च तिलकप्रभृतीनि For P&P Cy ~283~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy