SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: I प्रत सूत्रांक [१८५]] दीप अनुक्रम [२९६-३००] श्रीजीवा- सयंभुरमणवरसयंभुरमणमहावरा इत्थ दो देवा महि डीया, सेसं तहेव जाव असंखेजाओ तारा- प्रतिपत्ती जीवाभि० गणकोडिकोडीओ सोभेसु वा ३ ॥ (सू०१८५) त्रिप्रत्यवमलयगि 'नंदीसरवरोदण्णं समुद्द'मित्यादि, नन्दीश्वरोदं समुद्रमरुणो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितो यावत्परिक्षिप्य ति- तारा द्वीरीयावृत्तिति । यैव मोदवरद्वीपवक्तव्यता सैवात्राप्यर्थसहिता वक्तव्या, नवरमत्र वाध्यादयः क्षीरो(नोदो)दकपरिपूर्णाः, पर्वतादयस्तु सर्वासना पसमुद्राः ॥६६७॥ वअमया वक्तव्याः, अशोकवीतशोकौ च द्वौ देवी, स च देवप्रभया पर्वतादिगतवरत्नप्रभया चारुण इति अरुणनामा । 'अरुण- उद्देशः २ 11ण मित्यादि, अरुणं णमिति पूर्ववत् द्वीपमरुणोदो नाग समुद्रो वृत्तो बलयाकारसंस्थानसंखिनः सर्वतः समन्तासंपरिक्षिप्य तिष्ठति ।।४सू०१५ हायव क्षोदोदकसमुद्रवक्तव्यता सैवेहापि वक्तव्या, नवरमत्र सुभद्रसुमनोभद्रनामानों द्वौ देवौ वक्तव्यौ, ततोऽरुणद्वीपपरिक्षेपी यदिवा। सुभद्रसुमनोभद्रदेवाभरणात्याऽरुण-आरक्तमुदकं यस्यासावरुणोदयः ।। 'अरुणोदण्ण मित्यादि, अरुणोदं समुद्रमरुणवरो नाम द्वीपो, वृत्तो वलयाकारसंस्थितो यावत्परिक्षिप्य तिष्ठति । अत्रापि वक्तव्यता सैव नबरमत्रारुणवरभद्रारुणवरमहाभद्रौ देवौ वाच्यो, नामव्युतात्पत्तिभावनाऽपि स्वधिया भावनीया ॥ अरुणवरद्वीपमहणबरोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितो यावत्परिक्षिप्य ति यति । अत्रापि वक्तव्यता सैय नवरमरुणवरारुणमहावराचत्र देवौ ॥ अरुणवरोदं समुद्रमरुणवरावभासो नाम द्वीपो वृत्तो यावत्परि-14 क्षिप्य तिष्ठति, बक्तव्यता अन्नापि क्षोदवरद्वीपबत् नबरमन्नारुणवरावभासभद्रारुणवरावभासमहाभद्री देवो । अरुणावभासं द्वीपम-18 दारुणावभासो नाम समुद्रो वृत्तो यावत्परिक्षिप्य तिष्ठति, वक्तव्यताऽत्रापि क्षोदोदसमुद्रवन् नबरमत्रारुणवरावभासवरारुणपराधभास-11 ॥३६७॥ महावरी देवौ । तदेवमाणो द्वीपः समुद्रश्च त्रिप्रत्यवतार उक्तस्तद्यथा--अरुणो द्वीपोऽरुणः समुद्रः अरुणवरो द्वीपः अरुणवरः समुद्रः।। -447 अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~282
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy