________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
I
प्रत सूत्रांक [१८५]]
दीप अनुक्रम [२९६-३००]
श्रीजीवा- सयंभुरमणवरसयंभुरमणमहावरा इत्थ दो देवा महि डीया, सेसं तहेव जाव असंखेजाओ तारा- प्रतिपत्ती जीवाभि० गणकोडिकोडीओ सोभेसु वा ३ ॥ (सू०१८५)
त्रिप्रत्यवमलयगि
'नंदीसरवरोदण्णं समुद्द'मित्यादि, नन्दीश्वरोदं समुद्रमरुणो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितो यावत्परिक्षिप्य ति- तारा द्वीरीयावृत्तिति । यैव मोदवरद्वीपवक्तव्यता सैवात्राप्यर्थसहिता वक्तव्या, नवरमत्र वाध्यादयः क्षीरो(नोदो)दकपरिपूर्णाः, पर्वतादयस्तु सर्वासना पसमुद्राः ॥६६७॥
वअमया वक्तव्याः, अशोकवीतशोकौ च द्वौ देवी, स च देवप्रभया पर्वतादिगतवरत्नप्रभया चारुण इति अरुणनामा । 'अरुण- उद्देशः २ 11ण मित्यादि, अरुणं णमिति पूर्ववत् द्वीपमरुणोदो नाग समुद्रो वृत्तो बलयाकारसंस्थानसंखिनः सर्वतः समन्तासंपरिक्षिप्य तिष्ठति ।।४सू०१५ हायव क्षोदोदकसमुद्रवक्तव्यता सैवेहापि वक्तव्या, नवरमत्र सुभद्रसुमनोभद्रनामानों द्वौ देवौ वक्तव्यौ, ततोऽरुणद्वीपपरिक्षेपी यदिवा।
सुभद्रसुमनोभद्रदेवाभरणात्याऽरुण-आरक्तमुदकं यस्यासावरुणोदयः ।। 'अरुणोदण्ण मित्यादि, अरुणोदं समुद्रमरुणवरो नाम द्वीपो,
वृत्तो वलयाकारसंस्थितो यावत्परिक्षिप्य तिष्ठति । अत्रापि वक्तव्यता सैव नबरमत्रारुणवरभद्रारुणवरमहाभद्रौ देवौ वाच्यो, नामव्युतात्पत्तिभावनाऽपि स्वधिया भावनीया ॥ अरुणवरद्वीपमहणबरोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितो यावत्परिक्षिप्य ति
यति । अत्रापि वक्तव्यता सैय नवरमरुणवरारुणमहावराचत्र देवौ ॥ अरुणवरोदं समुद्रमरुणवरावभासो नाम द्वीपो वृत्तो यावत्परि-14
क्षिप्य तिष्ठति, बक्तव्यता अन्नापि क्षोदवरद्वीपबत् नबरमन्नारुणवरावभासभद्रारुणवरावभासमहाभद्री देवो । अरुणावभासं द्वीपम-18 दारुणावभासो नाम समुद्रो वृत्तो यावत्परिक्षिप्य तिष्ठति, वक्तव्यताऽत्रापि क्षोदोदसमुद्रवन् नबरमत्रारुणवरावभासवरारुणपराधभास-11
॥३६७॥ महावरी देवौ । तदेवमाणो द्वीपः समुद्रश्च त्रिप्रत्यवतार उक्तस्तद्यथा--अरुणो द्वीपोऽरुणः समुद्रः अरुणवरो द्वीपः अरुणवरः समुद्रः।।
-447
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~282