________________
आगम
(१४)
प्रत
सूत्रांक
[१८५]
दीप
अनुक्रम
[२९६
-३००]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ (मूलं + वृत्ति:)
------ उद्देशकः [ ( द्वीप - समुद्र )],
मूलं [१८५]
प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
जी० ६२
**%%
देवा रुगवरोदे eurवररुयगवरमहावरा एत्थ दो देवा महिडीया । रुपगवरावभासे दीवे रुगवरावभास भद्दरुपगवरावभासमहाभदा एत्थ दो देवा महिहीया । रुपगवरावभासे समुद्दे रुयगवरावभासवररुयगवरावभासमहावरा एत्थ० || हारदीवे हारभदहारमहाभद्दा एत्थ० । हारसमुद्दे हारबरहारवरमहावरा एत्थ दो देवा महिडीया । हारवरोदे हारवरभहहारवरमहाभद्दा एत्थ दो देवा महिहीया । हारवरोए समुद्दे हारबरहारवरमहावरा एत्थ । हारवरावभासे दीवे हारवरावभासभद्दहारवरावभासमहाभद्दा एत्थ० । हारवरावभासोए समुद्दे हारवरावभासवरहारवरावभासमहावरा एत्थ० । एवं सव्वेवि तिपडोयारा नेतव्वा जाव सूरवरोभासोए समुद्दे, दीवे भहनामा घरनामा होंति उदहीसु, जाव पच्छिमभावं च खोतवरादीसु सयंभूरमणपज्जते बावीओ खोओदगपडिहत्थाओं पव्ययका य सञ्चवइरामया । देवदीये दीये २ दो देवा महिडीया देवभद्ददेवमहाभद्दा एत्थ० देवोदे समुद्दे देववरदेव महावरा एत्थ० जाव सयंभूरमणे दीवे सयंभूरमण भदसयंभूरमणमहाभद्दा एत्थ दो देवा महिडीया । सर्वभुरमणणं दीवं सयंभुरमणोदे नामं समुदे वट्टे वलया० जाव असंखेज्जाई जोगणसतसहस्साई परिक्खेवेणं जाब अहो, गोमा ! सरमणोदए उदए अच्छे पत्थे जचे तणुए फलिहण्णाभे पगतीए उद्गरसेणं पण्णसे,
For P&Pase City
~281~
*%*
texty