________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१८३]
दीप
श्रीजीवा-1 लायाः अमलनामिकाया अपमहिण्या भूता राजधानी अप्सरसो भूतावतंसिका नवमिकाया गोस्तूपा रोहिण्याः सुदर्शना, तन यो- ३ प्रतिपत्ती जीवाभि० इसावुत्तरपश्चिमो रतिकरपर्वतस्तस्य चतुर्दिशि ईशानस्य देवेन्द्रस्य देवराजस्य चतमृणामप्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राज-12 नन्दीश्वमलयगि- धान्यः प्रशप्तास्तद्यथा-पूर्वस्यां दिशि रत्ना दक्षिणस्यां रोच्चया अपरस्यां सर्वरना उत्तरस्यां रत्नसञ्चया, तत्र वसुनामिकाया अप्रम-18 रोद: रीयावृत्तिःहिल्या रा वसुप्रामाया रत्नोचया वसुमित्रायाः सर्वरना वसुंधराया रजसञ्चया । रतिकरपर्वतचतुष्टयवक्तव्यता के चित्पुस्तकेषु स-| उद्देशः२
वथा न दृश्यते । कैलासहरियाहननामानौ च द्वौ देवो तत्र यथाक्रमं पूर्वापरा धिपती महर्द्धिको यावत्पल्योपमस्थितिको परिव- सू० १८४ ॥ ३६५॥
सतः, सत एवं नन्द्या-समृद्ध्या 'टुनटु' समृद्धौ' इति वचनात् ईश्वर:-रफातिमान न तु नाग्नेति नन्दीश्वरः, तथा चाह-'से एए-14 णद्वेण'मित्याग्रुपसंहारवाक्यं प्रतीतं. चन्द्रादिसल्या सूत्रं प्राग्वन् ।।
णंदिस्सरवरपणं दीवं गंदीसरोदे णामं समुहे बद्दे वलयागारसंठाणसंठिते जाव सव्वं तहेव अट्ठो जो खोदोदगस्स जाव सुमणसोमणसभद्दा एस्थ दो देवा महिडीया जाव परिवसंति सेसं तहेब जाव तारग्गं ।। (सू०१८४) 'नंदीसरपण मित्यादि, नन्दीश्वरं पमिति पूर्ववत् नन्दीश्वरोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् | संपरिक्षिप्य तितति यथैव क्षोदोदकसमुद्रस्य वक्तव्यता तथैवास्याप्यर्थसहिता वक्तव्या, नवरमत्र सुमनसुगनसौ च द्वौ देवौ वक्तव्यौ, ॥३६५॥ सावतिशयेन स्फीताविति नन्दीश्वरयोरुदकं यन्नासौ नन्दीश्वरोदः, अथवा नन्दीश्वरवरं दीपं परिबेष्ट स्थित इति नन्दीश्वरं प्रति लम
अनुक्रम [२९४]
FORCELLBAM
-64-5%
%4-
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् नन्दीश्वर-समुद्र आदि द्वीप-सम्द्राधिकारः आरभ्यते
~278~