SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१८३] CSC-25 दीप अनुक्रम [२९४] 18 देवाचातुर्मासिकेपु पर्युषणायामन्येषु च बहुषु जिनजन्मनिष्क्रमणज्ञानोत्पादपरिनिर्वाणादिषु देवकार्येषु देवसमितिपु, एतदेव पर्याय- 11 येन ध्याचष्टे-देवसमवायेपु देवसमुदायेषु आगताः प्रमुदितप्रक्रीडिता अष्टाहिकारूपा महामहिमाः कुर्वन्तः सुखंसुखेन 'विहरन्ति'। भासते । अदुत्तरं च णं गोयमा!' इत्यादि, अथान्यद् गौतम! नन्दीश्वरवरे द्वीपे चक्रवालविष्कम्भेन बहुमध्यदेशभागे चतस्प। विदिक्षु एकैफयां विदिशि एकैकभावेन चत्वारो रतिकरपर्वताः प्रज्ञप्तास्तद्यथा-एक उत्तरपूर्वस्यां द्वितीयो दक्षिणपूर्वस्वां तृतीयो दक्षिणापरस्यां चतुर्थं उत्तरापरस्याम् ।। 'ते 'मित्यादि, ते रतिकरपर्वता दश योजनसहस्राण्यूजभुस्खेन एक योजनसहस्रमुढेधेन सर्वत्रसमा ग्रहरीसंस्थानसंस्थित्ता दश योजनसहस्राणि विष्कम्भेन एकत्रिंशद् योजनसहस्राणि षट्त्रयोविंशानि योजनशतानि परिपेण | सर्वात्मना रवमया अच्छा यावत्प्रतिरूपाः, तत्र योऽसावुत्तरपूर्वो रतिकरपर्वतस्तस्य 'चतुर्दिशि' चतुर्दिक्षु एकैकस्यां दिशि एकैकराजधानीमाबेन ईशानस देवेन्द्रस्य देवराजस्य चत्तमूणामयमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राजधान्यः प्रज्ञप्तास्तपथा-पूर्वस्यां दिशि : नन्दोत्तरा दक्षिणस्यां नन्दा पश्चिमायामुत्तरकुरा उत्तरस्यां देवकुरा, तत्र कृष्णाया:-कृष्णनामिकाया अप्रमहिष्या नन्दोत्तरा कृष्ण राज्या नन्दा रामाया उत्तरकुरा रामरक्षिताथा देवकुरा, तत्र योऽसौ दक्षिणपूर्वो रविकरपर्वतस्तस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवहाराजसा चतसृणागतमहिपीणां जम्बूद्वीपप्रमाणाश्चतस्रो राजधान्यः प्रज्ञातास्तद्यथा-पूर्वस्यां दिशि सुमना: दक्षिणस्यां सौमनसा अपरस्याग चिर्माली उत्तरस्यां मनोरमा, सन्न 'पद्माया' पद्मनामिकाया अग्रमहिध्या सुमनाः शिवाया: सौमनसा शच्याश्वाचिर्माली अञ्जुकाया ४ा मनोरमा, तत्र योऽसौ दक्षिणपश्चिमो रतिकरपर्वतस्तस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमादाणाश्चतस्रो राजधान्यः प्रज्ञतास्तद्यथा-पूर्वस्यां दिशि भूता दक्षिणास्यां भूतावतंसा अपरस्यां गोस्तूपा उत्तरस्वां सुदर्शना, तत्र 'अम ROCCANOCTOCACAMAR ~277
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy