________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१८३]
दीप अनुक्रम [२९४]
श्रीजीवा-15समाः पल्यतसंस्थानसंस्थिता दश योजनसहस्राणि विष्कम्भेन एकत्रिंशद् योजनसहस्राणि षट् 'त्रयोविंशानि' प्रयोविंशत्यधिकानि || प्रतिपत्ती जीवाभियोजनशतानि परिक्षेपेण प्रज्ञमाः सर्वात्मना स्फटिकमया अच्छा यावत्प्रतिरूपाः प्रत्येक प्रत्येक पद्मवरवेदिकया परिक्षिमाः प्रत्येकं २
| नन्दीश्वमलयगि- वनखण्टेन परिक्षिमाः । 'तेसि ण'मित्यादि, तेषां दधिमुखपर्वतानामुपरि प्रत्येक २ बहुसमरमणीयो भूमिभागः प्रज्ञतः, तस्य हाब्द-13 | राधिकार रीयावृत्तिःवर्णनं साबद्वक्तव्यं यावद्दयो धानमन्तरा देवा देवीओ य आसयंति सयंति जाब विहरंति' । 'तेसि णमित्यादि, तेषां बहुसमरमणी-18
| उद्देशः२ यानो भमिभागान बहमध्यदेशभागे प्रत्येक २ सिद्धायतनं प्रश, सिद्धायतनवक्तव्यता प्रमाणादिका असनपर्वतोपरिसिखायतनव-IN
| सू०१८३ ॥३६४॥
द्वक्तव्या यावदष्टशतं प्रत्येक प्रत्येक धूपकडुनछुकानामिति ।। 'तत्थ णं जे से दाहिणे अंजणगपब्बए' इत्यादि, दक्षिणा जनकपर्वत-12 | स्यापि पूर्व दिग्भाव्य जनकपर्वतस्येव निरबशेपं वक्तव्यं, नवरं नन्दापुष्करिणीनां नामनानात्वं तद्यथा-पूर्वस्यां नन्दोत्तरा दक्षिणस्यां नन्दा अपरस्यामानन्दा उत्तरस्यां नन्दिवर्द्धना, शेषं तथैव ।। 'तत्थ णं जे से पञ्चस्थिमिले अंजणगपव्यते तस्स णं च उद्दिसिं चत्वारि' इत्यादि, पूर्व दिग्भाव्य जनपर्वतस्येव पश्चिम दिग्भाव्यसनपर्वतस्यापि वक्तव्यं यावत्प्रत्येक प्रत्येकमष्टशतं धूपकडलछुकाना, नवरं? नन्दापुष्करिणीनां नामनानात्वं, तद्यथा-पूर्वस्यां दिशि भद्रा दक्षिणस्यां विशाला अपरस्यां कुमुदा उत्तरस्यां पुण्डरीकिणी, शेषं तथैव ॥ एवमुत्तरदिग्भाग्य जनकपर्वते वक्तव्यं, नवरमत्रापि नन्दापुष्करिणीनां नामनानात्वं, तद्यथा-पूर्वस्यां दिशि विजया दक्षिणस्यां वैजयन्ता अपरस्यां जयन्ता उत्तरस्थामपराजिता, शेषं तथैव यावत्प्रत्येक प्रत्येकमष्टशतं धूपकडुच्छुकानामिति । षोडशानामपि चामीपां|
H ॥३६४॥ ४ वापीनामपान्तराले प्रत्येकं प्रत्येक रतिकरपर्वतौ जिनभवनमण्डितशिखरौ शास्त्रान्तरेऽभिहिताविति सर्वसधया नन्दीश्वरद्वीपे द्वापश्चा
शत् सिद्धायतनानि । 'तत्य 'मित्यादि, 'तत्र' तेषु सिद्धायतनेषु णमिति पूर्ववत् बहवो भवनपतिवानमन्तरज्योतिष्कवैमानिका
3896-6
JEmaina
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~276