________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१८३]
प्रत्येक २ देवच्छन्दक: प्रज्ञप्तः, ते च देवच्छन्दकाः षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्यूईमुच्चैस्त्वेन सामना रत्नमया अच्छा यावत्प्रतिरूपाः 'तेसु णमित्यादि, तेषु देवच्छन्दकेषु प्रत्येक २ मष्टशतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां पञ्चधनुःशतप्रमाणानामित्यर्थः सन्निक्षिप्तं तिष्ठति प्रतिमावर्णनादि विजयदेवराजधानीगतसिद्धायतनवत्तावद्वक्तव्यं यावदष्टशतं धूपकडुच्छुकानाम ।। 'तेसि णमित्यादि. तेषां सिद्धायतनानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा यावदहवः सहस्रपत्रहस्तकाः सर्वरबमया अच्छा यावत्प्रतिरूपाः ।। 'तत्थ ण'मित्यादि, तत्र तेषु चतुर्व जनपर्वतेषु मध्ये योऽसौ | पूर्वदिग्भावी अञ्जनकपर्वतस्तस्य 'चतुर्दिशि चतमपु दिनु एकैकम्यां दिशि एकैकनन्दापुष्करिणीभावेन चतस्रो नन्दापुरकरिण्यः | प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि नन्दिषेणा दक्षिणस्याममोघा अपरस्यां गोस्तुपा उत्तरस्यां सुदर्शना, नाश्च पुष्करिण्य एक योजनशतमहस्रमायामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि पोडश सहवाणि द्वे शते सप्तविंशत्यधिके श्रीणि गव्यूतानि अपाविशं धनुःशतं त्रयोदशाङ्गलानि अाफूलं च किश्चिद्विशेषाधिक परिक्षेपेण प्रज्ञमाः, दश योजनान्युद्वेधेन, 'अच्छाओ सहाओ श्ययामचकूलाओं इत्यादि जगत्युपरिपुष्करिणीव निरवशेषं वक्तव्यं नवरं घटाओ सनतीराओ खोदोदगपडिपुण्णाओ' इति विशेषः, ताश्च प्रत्येक प्रत्येक पावरवेदिकया वनखण्डेन च परिसिमाः, अत्रापीदमन्यदधिकं पुस्तकान्तरे दृश्यते--तासि गं पुक्खरिणीणं पत्तेयं पत्तेयं चउद्दिसि । चत्तारि वणसंडा पण्णत्ता तंजहा-पुरच्छिमेणं दाहिणेणं अवरेणं उत्तरेणं, पुग्येण असोगवणं जाव चूयवर्ण उत्तरे पासे' एवं शेषाच-18 नपर्वतसम्बन्धिनीनामपि नन्दापुष्करिणीनां वाच्यम् ॥'तासि ण'मित्यादि, तासां पुष्करिणीनां वहुमध्यदेशभागे प्रत्येकं दधिमुखनामा पर्वतः प्रज्ञप्तः, 'ते णमित्यादि, ते दृधिमुखपर्वताश्चतुःषष्टियोजनसहस्राणि ऊर्द्धमुच्चैरत्वेन एक योजनसहस्रमुढेधेन सर्वत्र |
CA%A9 -%
A
दीप अनुक्रम [२९४]
5
%
ty
~275