________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१८३]
दीप अनुक्रम [२९४]
श्रीजीवा-18| तोरणवर्णनं च प्राग्वत् । इदमन्यदधिकं पुस्तकान्तरे दृश्यते-'तासि णं पुक्खरिणीणं चउहिसिं पत्तारि वणसंडा पण्णत्ता, तंजहा प्रतिपत्तौ जीवाभि -पुरच्छिमेणं दाहिणेणं पशस्थिमेणं उत्तरेणं-"पुब्वेण असोगवणं दाहिणतो होइ चंपगत्रणं तु (सत्तपण्णवणं) । अवरेण चंपगवणं नन्दीश्वमलयगि- चूयवणं उत्तरे पासे ॥१॥"'तेसु णमित्यादि, तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशत् गुलिकासहस्राणि, गुलिका:-पी- राधिकारः रीयावृत्तिः13 ठिका अभिधीयन्ते, ताच मनोगुलिकापेक्षया प्रमाणतः क्षुल्लास्तासां सहस्राणि गुलिकासहस्राणि प्रज्ञतानि, तयथा-पूर्वखां दिशि|का उद्देशा२ ॥३३३॥
पोडश सहस्राणि पश्रिमायां षोडश सहस्राणि दक्षिणस्यामष्टौ सहस्राणि उत्तरस्यामष्ठौ सहस्राणि । 'तासु णं गुलियासु बहवे सु- सू०१८३ वण्णरूप्पामया फलगा पन्नत्ता' इत्यादि विजयदेवराजधानीगतसुधासभायामिव बक्तव्यं यावद्दामवर्णनं ॥ 'तेसु णमित्यादि, तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशत् मनोगुलिकासहस्राणि प्रज्ञाप्तानि, गुलिकापेक्ष्या प्रमाणतो महतीतराः, तयथा-पूर्वस्या का दिशि षोडश सहस्राणि पश्चिमायां षोडश सहस्राणि दक्षिणस्यामष्टौ सहस्राणि उत्तरस्यामष्टी सहस्राणि, एतास्वपि फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत् ।। 'तेसु णं सिद्धायतणेसु' इत्यादि, तेषु सिद्धायतनेषु प्रत्येक प्रत्येकमष्टचलारिंशद्गोमानुष्यः शय्यारूपाः स्थानविशेषास्तासां सहस्राणि प्राप्तानि, तद्यथा-पूर्वस्यां दिशि षोडश सहस्राणि पश्चिमायाँ पोडश सहस्राणि दक्षिणस्यामष्टौ उत्तरस्यामष्टौ सहस्राणि, सास्वपि फलकवर्णनं नागदन्तवर्णनं सिककवर्णनं धूपघटिकावर्णनं प्राग्वत् ॥ 'तेसि णं सिद्भायतणाण'मित्यादि उल्लोकवर्णनमन्तहसमरमणीयभूमिभागवर्णनं शब्दवजै प्राग्वत् ॥'तेसि ण बहसमरमणिजाणं भूमिभागाण'मियादि, तेषां बहु-IN | समरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येक २ मणिपीठिकाः प्रज्ञप्ताः, तात्र मणिपीठिकाः षोडश योजनान्यायामविष्कम्भाभ्यामष्टी योजनानि बाहल्येन सर्वांना मणिमय्यो यावत्प्रतिरूपकाः ॥'तासि णमित्यादि, तास च मणिपीठिकानामुपरि
+84
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~2744