SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१८३] दीप अनुक्रम [२९४] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) प्रतिपत्ति: [३], ------ उद्देशक: [ ( द्वीप समुद्र)], मूलं [१८३ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः मणिमय्योऽच्छा यावत्प्रतिरूपाः ॥ 'तासि णमित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं चैत्यवृक्षः प्रज्ञप्तः ते च चैत्यवृक्षा अष्टौ योजनान्यूर्द्धमुच्चैस्त्वेन अर्द्धयोजनमुद्वेधेन द्वे योजने उचैस्त्वेन स्कन्धः स एवार्द्धयोजनं विष्कम्भेन यावद्वदुमध्यदेशभागे क विनिर्गता शाखा - विडिमा सा पड़ योजनान्यूर्द्धमुच्चैस्त्वेन, साऽपि चार्द्धयोजनं विष्कम्भेन, सर्वाप्रेण सातिरेकाण्यष्टौ योजनानि प्रज्ञता । 'तेसि णमयमेयारूवे अण्णावासे पण्णत्ते' इत्यादि चैत्यवृक्षवर्णनं विजयराजधानीगतचैत्यवृक्षवद्भावनीयं यावल तावर्णनमिति । 'तेसि ण' मित्यादि तेषां चैत्यवृक्षाणामुपरि अावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि तावद् यावत्सहस्रपत्र हस्तका: सर्वरत्रमया अच्छा यावत्प्रतिरूपाः ॥ 'तेसि णमित्यादि तेषां चैत्यवृक्षाणां पुरतः प्रत्येकं मणिपीठिका: प्रज्ञप्ताः, ताच मणिपीठिका अष्टौ योजनाम्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहुल्येन सर्वासना मणिमय्योऽच्छा यावत्प्रतिरूपाः ॥ 'तासि ण'मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं २ महेन्द्रध्वजः प्रज्ञप्तः ते च महेन्द्रध्वजाः षष्टिर्योजनाम्यूर्द्धमुचैस्त्वेन योजनमुद्वेधेन योजनं विकम्भेन वश्रमया इत्यादि वर्णनं विजयदेवराजधानीगतमहेन्द्रध्वज वद्वेदितव्यं यावत्तेषां महेन्द्रध्वजानामुपरि अष्टौ मङ्गलकानि बहवः कृष्णचाभरध्वजा यावद् बहवः सहस्रपग्रहस्तकाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः ।। 'तेसि ण'मित्यादि तेषां महेन्द्रध्वजानां पुरतः प्रत्येकं प्रत्येकं नन्दाभिधाना पुष्करिणी प्रज्ञता, 'ताओ नंदाओ पुक्खरिणीओ' इत्यादि, ताश्च नन्दापुष्करिण्य एकैकं योजनशतमायामविष्कम्भाभ्यां पञ्चाशद् योजनानि विष्कम्भेन दश योजनान्युद्वेधेन 'अच्छाओ सहाओ रययमयकुलाओ' इत्यादि पुष्करिणीवर्णनं जगत्युपरिपुष्करिणीवद्वक्तव्यं नवरं 'खोदरसपडिपुण्णाओं' इति वक्तव्यं, ताञ्च नन्दापुष्करिण्यः प्रत्येकं प्रत्येकं पावर | वेदिकया प्रत्येकं प्रत्येकं वनखण्डेन च परिक्षिप्ताः, तासां च नन्दापुष्करिणीनां त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि तेषां वर्णनं For P&Praise City ~273~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy