SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१८३] दीप अनुक्रम [२९४ ] [भाग-१७] “जीवाजीवाभिगम”- उपांगसूत्र- ३ / २ ( मूलं + वृत्तिः) प्रतिपत्ति: [३], ------ उद्देशकः [(दद्वीप-समुद्र)]. - मूलं [१८३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित...आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीता वृत्तिः ।। ३६२ ।। नानि बाहल्येन सर्वाना मणिमय्योऽच्छा इत्यादि प्राग्वत् ॥ 'तासि ण'मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं २ सिंहासनं प्रज्ञप्तं तेषां च सिंहासनानां वर्णनं विजयदृष्यवर्णनमकुशवर्णनं दामवर्णनं च प्राग्वत् ॥ तेषां च प्रेक्षागृह मण्डपानामुपरि प्रत्येकं प्रत्ये कमष्टाष्टौ स्वस्तिकादीनि मङ्गलकानि यावदू बहवः सहस्रपत्रहस्तका इति । 'तेसि ण'मित्यादि, तेपां प्रेक्षागृहमण्डपानां पुरतः प्र त्येकं प्रत्येकं मणिपीठिका: प्रशताः, ताथ मणिपीठिका: प्रत्येकं प्रत्येकं पोडश योजनाम्यायामविष्कम्भाभ्यां अष्टौ योजनानि बाहस्थेन ४ सर्वाना मणिमय्योऽच्छा इत्यादि प्राग्वद् यावत्प्रतिरूपाः || 'तासि ण' मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं २ चैत्यस्तूपाः प्रज्ञप्ताः ॥ 'ते णं चेइयथूभा' इत्यादि ते चैत्यस्तूपाः पोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि पोडश योजनान्यूर्द्धमुचे - स्त्वेन ते च शङ्खान्ददकर जो ऽमृत मथितफेनपुञ्जसंनिकाशा 'अच्छा' इत्यादि प्राग्वत् यावत्प्रतिरूपाः ॥ 'तेसि णमित्यादि, तेपां चैत्यस्तूपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वद् यावद् बहवः सहस्रपत्रहस्तकाः ॥ 'तेसि ण'मि त्यादि तेषां चैत्यस्तूपानां प्रत्येकं प्रत्येकं 'चतुर्दिशि' चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतस्रो मणिपीठिका: प्रज्ञप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन सर्वाना मणिमध्यो यावत्प्रतिरूपाः ॥ 'तासि ण'मित्यादि, तासां मणिपीठिकानामुपरि एकैकस्या मणिपीठिकाया उपरि एकैकप्रतिमाभावेन चतस्रो जिनप्रतिमा जिनोत्सेधप्रमाणमात्राः पश्चधनुःशतप्रमाणा इत्यर्थः सर्वासना रत्नमय्यः संपङ्कासननिषण्णाः स्तूपाभिमुख्यस्तिष्ठन्ति तद्यथापूर्वस्यां दिशि ऋषभा दक्षिणस्यां वर्द्धमाना: अपरस्यां चन्द्राननाः उत्तरस्यां वारिपेणाः ॥ 'तेसि ण'मित्यादि तेषां चैत्यस्तूपानां पुरतः प्रत्येकं प्रत्येकं मणिपीठिका: प्रशप्ताः, ताख मणिपीठिका: षोडश योजनान्यायामविष्कम्भाभ्यामष्टी योजनानि वाहस्येन सर्वासना श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः For P&Praise Ch अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश: '२' अत्र २ इति निरर्थकम् ~272~ ३ प्रतिपत्ती नन्दीबराधिकारः उद्देशः २ सू० १८३ ।। ३६२ ।।
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy