SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१८३] 4 4 दीप अनुक्रम [२९४] स्वभावावुपचितकठिनभावाविति भावः अभ्युनतो पीनरचितसंस्थितौ च पयोधरौ यासां ता: तथा 'लूसेमाणीओ इवेति मुष्णन्त्य, इव सुरजनानां मनासीति गम्यते, शेषं प्रायः प्रतीतं, प्रागेवानेकशो भावितत्वान् । 'तेसि णं दाराणमुस्पिमित्यादि तेषां द्वाराणामुपरि | प्रत्येक प्रत्येकमष्टावष्टी मङ्गलकानि स्वस्तिकादीनि प्रज्ञतानि सर्वरवमयानि अच्छानि यावत्प्रतिरूपकाणि ॥ 'तेसि णं दाराण मि त्यादि, तेषां द्वाराणां पुरतः प्रत्येक प्रत्येकं मुखमण्डपा: प्रज्ञनाः, 'ते णमित्यादि, ते मुखमण्डपा एक योजनशतमायामेन पञ्चाशद् हायोजनानि विष्कम्भेन सातिरेकाणि पोडश योजनानि ऊर्द्ध मुच्चस्त्वेन अनेकस्तम्भशतसन्निविष्टा इत्यादि विजयदेवसुधर्मासभाया इव वर्णनं | तावद्वक्तव्यं यावत्प्रतिरूपा ।। 'तेसि जमित्यादि, तेषां मुखमण्डपाना प्रत्येक प्रत्येक 'चतुर्दिनिदिशि' चत [ति] मृपु दिनु एकैकस्यां दिशि | एकैकभावेन चत्वारि [त्रीणि] द्वाराणि प्रज्ञप्तानि । 'ते णं दारा' इत्यादि, तानि द्वाराणि पोडश योजनानि ऊर्द्ध मुच्चस्त्वेन अष्टौ योज-13 नानि विष्कम्भेन 'तावहयं चेव' अष्टावेव योजनानि प्रवेशेन 'सेया बरकणगथूभियागा' इति द्वारवर्णनं प्रावतावद्वक्तव्यं यावदुपर्य-11 टावष्टौ मङ्गलकानि-स्वस्तिकादीनि, तेषामुलोचवर्णनं प्राग्वत् । तेषां च मुखमण्डपानागुपरि प्रत्येक प्रत्येकमष्टावष्टौ स्वस्तिकादीनि । मङ्गलकानि सर्वरत्नमयानि अल्छानि यावत्प्रतिरूपकाणि, बहवः कृष्ण चामरत्रता इत्यादि प्राव यावद् बहवः सहस्रपत्रहस्तका इति ।। 'तेसि ण'मित्यादि, तेषां मुखमण्डपानां पुरतः प्रत्येक प्रत्येक प्रेक्षागृहमण्डपाः प्रज्ञप्ता: तेऽपि मुखमण्डपवरप्रमाणतो वक्तव्याः, तेषामप्युल्लोचवर्णन भूमिभागवर्णनं च प्राग्नन् । तेषां बहुसगरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकमक्षपाटकाः | प्रक्षमाः ।। 'ते णमित्यादि, ते अक्षपाटका वषमया: 'अच्छा जाव पडिरूवा' इति प्राग्वन् ॥ 'तेसि णमित्यादि, तेषामक्षपाटकानां बहुमध्यदेशभागे प्रत्येक प्रत्येक मणिपीठिका: प्रज्ञाताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योज %--5626 64-5% 82-%E0 ~271
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy