________________
आगम
(१४)
प्रत
सूत्रांक
[१८३]
दीप
अनुक्रम
[२९४]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्तिः)
प्रतिपत्ति: [३]),
----- उद्देशक: [ ( द्वीप समुद्र)],
- मूलं [१८३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवा
जीवाभि० मलयगियावृत्तिः
॥ ३६१ ॥
स्मरनिग्धोसाओ ओरालेणं मणुत्रेणं कण्णमणनित्रयुकरेणं सरेण ते पएसे सवतो समंता आपूरेमाणीओ सिरीए अतीव उवसोहे| माणीओ डवसोमाणीतो चिति । तेसि णं दाराणं उभओ पासि तो निसीहियाए सोलस सोलस वणमालाओ पण्णत्ताओ, | ताओ णं वणमालाओ नाणादुमलय किसलयपल्लवसमाउलाओ छप्पयपरिभुजमाणसोमंतसस्सिरीयातो सव्वरयणामईओ पासाईयाओ जाव पडिरुवाओं इति पाठसिद्धमेतत् नवरं नागदन्तसूत्रे नागदन्ता-अङ्कुटकाः, 'मुत्ताजालतरूसिए' इत्यादि, मुक्ताजालानामन्तरेषु यानि उच्छ्रितानि-लम्बमानानि हेमजालानि - हेममयदाम समूहा यानि गवाक्षजालानि - गवाक्षाकृतिरत्नविशेषदामसमूहाः यानि च किङ्किणीघण्टाजालानि द्रघण्टासमूहातैः परिक्षिताः सर्वतो व्याप्ताः 'अच्भुग्गया' इति अभिमुखमुद्रता अभ्युद्गताः अग्रिमभागे मनागू उन्नता इति भाव: 'अभिनिसिट्टा' इति अभिमुखं वहिर्भागाभिमुखं निसृष्टा अभिनिमृष्टाः 'तिरियं सुसंपरिगहिया' इति तिर्यग् भित्तिप्रदेशैः सुष्ठु - अतिशयेन सम्यग् मनागप्यचलनेन परिगृहीताः 'अहेपन्नगद्धरूया' अधः - अधस्तनं यत् पन्नगस्यार्जु तस्येत्र रूपं आकारी येणं ते तथा अधः पन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव व्याचष्टे - पन्नगार्द्धसंस्थानसंस्थिताः, 'किण्हसुत्तबट्ट्वग्धारियमलदामकलावा' इति, कृष्णसूत्रबद्धा बम्बारिया अवलंबिता माल्यदामकलापा:-पुष्पमालासमूहाः, एवं नीललोहितहारिद्रठसूत्रबद्धा अपि वाण्याः, 'तवणिजलंबूसगा' इति दानामप्रिमभागे गोलकाकृतिमण्डनविशेषो लम्बूसगः 'सुत्रष्णपयरगर्मडिया' इति सुवर्णप्रतरेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि, सालभञ्जिकासूत्रे 'आमेलगजमलजुगलबडियअब्भुन्नयपीणरश्य संठियपओहराओ' इति पीनं पीवरं रचितं तथाजगत्स्थितिस्वाभाव्याद् रतिदं वा संस्थितं संस्थानं यकाभ्यां तो पीनरचितसंस्थितौ पीनरतिदसंस्थितौ वा आमेलक-मापीडः शेखरक इत्यर्थः तस्य यमलं- समश्रेणीकं यद् युगलं-इन्द्रं तद्वद् वर्त्तिती-व
For P&Praise City
३ प्रतिपत्ती
नन्दीश्व राधिकारः उद्देशः २
सू० १८३
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश: '२' अत्र २ इति निरर्थकम्
~ 270~
॥ ३६१ ॥
Ayur