________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
जीवाभि
प्रत सूत्रांक [१८३]
दीप
श्रीजीवा-1
तिमता येषां तानि तथाऽर्द्धचन्द्रश्चित्राणि-नानारूपाणि आश्चर्यभूतानि वा अर्द्धचन्द्रचित्राणि, तत्त: पूर्वपदेन विशेषणसमासः, नाना-6 प्रतिपत्तौ
| मणिमयीभिर्दामभिरलकृतानि नानामणिभवदामाल कृतानि अन्तर्वहिश्च लक्ष्णतपनीयरुचिरवालुकानां प्रस्तट:-प्रस्तारो येषु तानिनन्दीश्वमलयगि-IC
तथा, शुभस्पर्शानि सश्रीकरूपाणि प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि व्यक्तम् ।। 'तेसि णं दाराण'मित्यादि, तेषां राधिकार रीयावृत्तिः
द्वाराणागुभयोः पार्श्वयोरेकै कषेधिकीभावेन 'दुहतो' इति द्विधातो-द्विप्रकारायौ नैधिक्यां नैपेथिकी-निपीदनस्थान द्वारकुत्यस-18 उद्देशः। ॥३६०॥
मीपे नितम्ब इत्यर्थः षोडश पोडश बन्दनकलशा: प्रज्ञप्ताः, वर्णकस्तेषां वाच्यः, स चैत्रम्-'ते णं बंदणकलसा वरकमलपहाणा सुर- स. १८३ भिवरवारिपडिपुण्णा चंदणकयचच्चागा आविद्धकंठेगुणा पत्रमुप्पलपिहाणा सब्बरयणामया अच्छा जाव पडिरूबा महया महया इंद-18 कुंभसमाणा पन्नत्ता समणाउसो! व्यक्तं नवरं 'महया महया' इति अतिशयेन महान्त: इन्द्रकुम्भसमाना:' महाकुम्भप्रमाणकुम्भ-18 सदृशाः, 'एवं नेयव्वं जाव सोलस वणमालाओ पन्नत्ताओं' एवम्' अनेन प्रकारेण तावन्नेत्तव्यं यावत्पोडश बनमाला: प्रज्ञप्ता तच्चैवम्-'तेसिणं दाराणं उभओ पासिं दुहतो निसीहियाए सोलस सोलस नागदंतया पन्नत्ता, ते णं नागदतगा मुत्ताजालंतरूसिया ४ हेमजालगवक्खजालखिखिणीजालपरिक्खित्ता अभुग्गया निसढा तिरियं सुसंपग्गहिया अहे पन्नगद्धरूवा पन्नगसंठाणसंठिया सव्वव-16 इरामया अच्छा जाव पडिरूवा महया महया गयदत्तसमाणा पन्नत्ता समणाउसो, तेसु णं नागदंतकेसु बहवे किण्हसुत्तवावग्धारि-13 यमल्लदामकलावा नीलसुत्तयट्टबग्घारियमल्लदामकलाका०, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडिया अण्णमण्णमसंपत्ता पु-18 व्वावरदाहिणुत्तरागएहि बाएहिं मंदाय मंदायमेइजमाणा एइज्जमाणा पलंबमाणा पलंयमाणा पझंझमाणा पझंझमाणा ओरालेणं मणु-16 मेणं मणहरेणं कण्णमणनिन्खुइकरेणं सद्देणं ते पपसे सव्वतो समंता आपूरेमाणा सिरीए अईव उबसोभेमाणा चिटुंति, तेसि णं
अनुक्रम [२९४]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~268~