SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: % I E% %ER प्रत सूत्रांक [१८३] % * दीप अनुक्रम [२९४] 24tar.khara नामणिरत्नानि' नानामणिरत्नमयानि व्यालकरूपाणि लीलास्थितशालभलिकाश्च येषां तानि तथा, रजतमयाः कूटाः, कूटो-माड-| भागः, पत्रमया: 'उत्सेधाः' शिखराणि तपनीयमया: 'उल्लोकाः' उपरितनभागाः, मणयो-मणिमया वंशा येषां तानि मणिवंशकानि, लोहिताक्षा:-लोहिताक्षमयाः प्रतिवंशा येषां तानि लोहिताक्षप्रतिवंशकानि, रजता-रजतमयी भूमिर्येषां तानि रजतभूमानि, प्राकृतवासमासान्तो मकारस्य च द्विस्वं, मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि नानामणिरत्नमयानि जालपअराणि | गवाक्षापरपर्यायाणि येषु द्वारेपु तानि तथा, पदानामन्यथोपनिपातः प्राकृतत्त्वान् , अङ्कमया: पक्षा: पक्षबाहवश्व, पक्षाः (प्रतीताः)। पक्षवाहनोऽपि तदेकदेशभूताः, ज्योतीरसामया वंशा महान्तः पूज्यवंशा: 'वंसकवेल्या य' महतां पृष्ठवंशानामुभयतस्तियकस्याप्यमाना वंशाः वंशकवेलुकानि प्रतीतानि रजतमयपट्टिकाः कवेलुकानामुपरिकम्बास्थानीया: जातरूपमय्योऽवघाटिन्यः आच्छादनहेतुकम्बोपरिस्थाप्यमानमहाप्रमाणकिलिचस्थानीया वनमय्योऽवघाटिनीनामुपरिपुन्छन्यो-निविडतराच्छादनहेतुश्शक्षणतरतृणविशेषस्थानीयाः सर्वश्वेतं रजतमयं पुन्छनीनामुपरि कवेटुकानामध आच्छादनम् , 'अंकामयकणगकूडतवणिज्जथूभियागा' इति अङ्कमयानि-बाहुल्येनाक रत्नमयानि पक्षपक्षवाहादीनामकरनात्मकस्थात् कनक-कनकमयं कूट-शिखरं येषां तानि कनककूटानि, तपनीया:-तपनीयमध्यः स्तूपिका-लघुशिखररूपा येषां तानि तथा, तत: पदत्रयस्य पदद्वय २ मीलनेन कर्मधारयः, एतेन यत् प्राक् सामान्यत उत्क्षिप्तं 'सेया वरकणगथूभियागा' इति तदेव प्रपञ्चतो भावितं, सम्प्रति तदेव श्वेतत्वं भूय उपसंहारव्याजेन दर्शयति-'सेया श्वेतत्वमेवोपमया द्रढयति'सह्यदलविमलनिम्मलदहियणगोखीरफेणरययनिगरप्पगासद्धचंदचित्ता' विमलं यत् शङ्खदलं-शवशकलं कचित् शङ्कतलेतिपाठस्तत्र शहतलं-शङ्खस्योपरितनो भागो यश्च निर्मलो दधिधनो-पनीभूतं दधि यश्च गोक्षीरफेनो यश्च रजतनिकरस्तद्वत्प्रकाश:-प्र --* % 6 ~267
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy