________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१८३]
श्रीजीवा- जीवाभि मलयगिरीयावृत्तिः
दीप अनुक्रम [२९४]
परिगतानि सन्ति यानि अभिरमणीयानि तानि स्तम्भोदतवरवनवेदिकाभिः परिगताभिरामाणि, विद्याधरयोर्वेद यमल-समश्रेणीकं ३ प्रतिपत्ती युगलं तेषां यत्राणि-अपञ्चास्तैर्युक्तानीव, अचिषां सहस्रैर्मालनीयानि अधि:सहस्रमालनीयानि-परिवारणीयानि, किमुक्तं भवति ?-10 नन्दीश्वएवं नाम प्रभासमुदयोपेतानि येनैवं संभावनोपजायते यथा नूनमेतानि न स्वाभाविकप्रभासमुदयोपेतानि किन्तु विशिष्टविद्याशक्ति- राधिकारः मत्पुरुषविशेषप्रपञ्चायुक्तानीति रूपकसहस्रकलितानि 'भिसमाणा' इति दीप्यमानानि 'भिम्भिसमाणा' इति अतिशयेन दीप्यमानानि | उद्देशः२ 'चक्खुलोयणलेसा' इति चक्षुः कर्तृ लोकने-अवलोकने लिशतीव-दर्शनीयत्वातिशयत: लिष्यतीव यत्र तानि चक्षुर्लोकनलेशानि सू. १८३ शुभस्पर्शानि सश्रीकाणि रूपकाणि यन्त्र तानि सश्रीकरूपाणि वर्णो-वर्णकनिवेशतेषां द्वाराणामयं भवति, तद्यथा-यजमया नेमा-14 भूमिभागादूर्द्ध निष्कामन्त: प्रदेशा रिझमयानि प्रतिष्ठानानि-मूलपादाः 'वैडूर्यरुचिरस्तम्भानि' जातरूपोपचितप्रवरपञ्चवर्णमणिरत्न-1 | कुट्टिमतलानि हंसगर्भमयाः 'एलुका:' देहल्यः गोमेयकरत्नमया इन्द्रकीला ज्योतीरसमयानि उत्तराङ्गानि लोहिताक्षमयाः 'द्वारपिण्ड्यः
द्वारशाखा: बैडूर्यमयी कपाटौ लोहिताक्षमय्यः सूचय:-फलकद्वयसन्धिविघटनाभावहेतुपादुकास्थानीया बसमयाः 'सन्धयः' स-18 न्धिमेला: फलकानां नानामणिमया: 'समुद्काः' चूति (सूची)गृहाणि वमया अर्गला: (अर्गलाप्रासादा:-) प्रासादे यत्रार्गलाः प्रविशन्ति है रजतमय्य आवर्तनपीठिकाः, आवर्तनपीठिका यत्रेन्द्रकीलको निवेशितः, 'अंकोत्तरपासा' इति अङ्का-अङ्करत्नमया उत्तरपार्धा येषां | तानि तधा, निरन्तरको-लघुच्छिद्रैरपि रहितौ धनी कपाटौ येषां तानि निरन्तरघनकपाटानि, 'भित्तीसु चेवे'त्यादि, तेषां द्वाराणामुभयोः पार्श्वयोर्भिसिपु-भित्तिसमीपे भित्तिगता-भित्तिसंबद्धा गुलिका:-पीठिका भित्तिगुलिकास्तिस्रः षट्पञ्चाशद्भवन्ति पट्पश्चा-18||३५९॥ शनिकप्रमाणा भवन्ति 'गोमाणसिया तत्तिया' इति तावत्य एवं षट्पञ्चाशत्रिकप्रमाणा एव 'गोमानस्या' शय्याः, तथा 'ना
Jational
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~266~