________________
आगम
(१४)
प्रत
सूत्रांक
[१८३]
दीप
अनुक्रम [२९४]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
प्रतिपत्ति: [३]),
------- उद्देशक: [ ( द्वीप - समुद्र)],
- मूलं [१८३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ ३५८ ॥
योजन सहस्राण्यायामविष्कम्भेन तदनन्तरं च मात्रया परिहीयमानाः परिहीयमाना उपयेकैकं योजनसहस्रमायामविष्कम्भेन मूले एकत्रिंशद् योजनसहस्राणि पट्त्रयोविंशानि योजनशतानि किञ्चिद्विशेषाधिकानि ३१६२३ परिक्षेपेण धरणितले एकत्रिंशद् योजन सहस्राणि षट्त्रयोविंशानि योजनशतानि देशोनानि परिक्षेपेण ३१६२३ उपरि श्रीणि योजनसहस्राणि एकं च द्वाषष्टं योजनशतं किञ्चिद्विशेषाधिक ३१६२ परिक्षेपेण, ततो मूले विस्तीर्णा मध्ये संक्षिप्ता उपरि तनुकाः अत एव गोपुच्छसंस्थानसंस्थिताः सर्वांना 'अञ्जनमयाः' अञ्जनरत्नालका: 'अच्छा जान पडिरुवा' इति प्राग्वत् प्रत्येकं २ पद्मवरवेदिकया परिक्षिप्ताः प्रत्येकं २ वनपण्डपरिक्षिप्ताः पद्मवरवेदिकावनपण्डवर्णनं प्राग्वत् ॥ 'तेसि णमित्यादि, तेपाम अनपर्वतानां प्रत्येकं प्रत्येकमुपरि बहुसमरमणीयो भूमि भागः प्रशप्तः, तस्य ' से जहानामए आलिंगपुक्खरेइ वा' इत्यादिवर्णनं जम्बूद्वीपजगत्या उपरितनभागस्येव तावद्वक्तव्यं यावत् 'तत्थ णं बहवे वाणमंतरा देवा देवीओ य आसयति सति जाब बिहरंति' | 'तेसि ण'मित्यादि तेषां बहुसमरमणीयानां भूमिभा गानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं सिद्धायतनं प्रज्ञप्तं तानि च सिद्धायतनानि प्रत्येकं प्रत्येकमेकं योजनशतमायामेन पञ्चाशयो| जनानि विष्कम्भेन द्विसप्ततियोंजनानि ऊर्द्धमुचैस्त्वेन, अनेकस्तम्भशतसन्निविष्टानीत्यादि तद्वर्णनं विजय देवसुधर्म सभावद्वक्कण्यम् ॥ 'तेसि ण' मित्यादि तेषां सिद्धायतनानां प्रत्येकं 'चतुर्दिशि' चतसृपु दिक्षु एकैकस्यां दिशि एकैकभावेन, चखारि द्वाराणि प्रज्ञ तानि तद्यथा- पूर्वेण पूर्वस्याम् एवं दक्षिणस्यां पश्चिमायामुत्तरस्यां तत्र पूर्वस्यां दिशि द्वारं देवद्वारं, देवनामकस्य तदधिपतेस्तत्र भावात् एवं दक्षिणस्यामसुरद्वारं पश्चिमायां नागद्वारमुत्तरस्यां सुवर्णद्वारम् || 'तत्थे'त्यादि तत्र तेषु चतुर्षु द्वारेषु यथाक्रमं चत्वारो ॥ ३५८ ॥ देवा महर्द्धिका यावत्पल्योपमस्थितयः परिवसन्ति, तद्यथा देव इत्यादि पूर्ववत्, पूर्वद्वारे देवनामा दक्षिणद्वारेऽसुरनामा पश्चिमद्वारे
For P&Palle Chy
३ प्रतिपत्तौ
नन्दीश्वराधिकारः
उद्देशः २. सू० १८३
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~264~