________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
*16464
प्रत सूत्रांक [१८३]
जम्मणणिक्खमणणाणुष्पत्तिपरिणिव्वाणमादिएमु य देवकजेसु य देवसमुदएसु य देवसमितीसु य देवसमवाएमु य देवपओयणेसु य एगंतओ सहिता समुवागता समाणा पमुदितपक्कीलिया अट्ठाहितारुवाओ महामहिमाओ करेमाणा पालेमाणा सुहंसुहेणं विहरति । कहलासहरिवाहणा य तस्थ दुचे देवा महिहीया जाव पलिओक्मद्वितीया परिवसंति, से एतेणद्वेणं गोयमा! जाव णिचा जोतिसं संखेजं ॥ (सू० १८३) 'खोदोदण्णं समुद्द'मित्यादि, क्षोदोदं णमिति पूर्ववत् समुद्रं नन्दीश्वरवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः| समन्तात्संपरिक्षिप्य तिष्ठति । चक्रवालविष्कम्भपरिक्षेपादिवक्तव्यता प्राग्वद् यावजीवोपपातसूत्रम् ॥ सम्प्रति नामनिमित्तनभिधिसुराह-'से केणद्वेण मित्यादि, अथ केनार्थेन-केन कारणेन भदन्त ! एवमुच्यते-नन्दीश्वरवरो द्वीपो नन्दीश्वरवरो द्वीपः । इति, भगवानाह-गौतम नन्दीश्वरवरे द्वीपे बहवः 'खुड्डाखुड्डियाओ वावीओ' इत्यादि प्रागुक्तं सर्व तावद्वक्तव्यं यावन् 'याणमन्तरा दे-13 या देवीओ य आसयंति सयंति जाव विहरंति' नवरमत्र वाप्यादयः क्षोदोदकप्रतिपूर्णा वक्तव्याः, पर्वतकाः पर्वतकेष्वासनानि गृहाणि गृहकेष्वासनानि मंडपका मंडपकेषु शिलापट्टकाः सर्वालना बसमया:, शेषं तथैव ॥ 'अदुत्तरं च णं गोयमा' इत्यादि, अथा-IN न्यद् गौतम! नन्दीश्वरवरे चत्वारो दिश: समाहृताश्चतुर्दिक तस्मिन् चकबालविष्कम्भेन मध्यदेशभागे एकैकस्वां दिशि एकैकभावेन x चत्वारोऽजनपर्वताः प्रज्ञप्ताः, तद्यथा-पूर्वेण-पूर्वस्यां दिशि, एवं पश्चिमायां दक्षिणस्यामुत्तरस्याम् ॥ 'ते ण'मित्यादि, ते अञ्चनपर्वताश्चतुरशीतियोजनसहस्राण्यूईमुच्चैस्त्वेन एक योजनसहस्रमुद्वेधेन मूले सातिरेकाणि दश योजनसहस्राणि विष्कम्भेन धरणितले दशY
15623625
दीप अनुक्रम [२९४]
~263