________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ ३५७॥
३ प्रतिपत्ती नन्दीश्वराधिकारः उद्देशः२ सू०१८३
[१८३]
दीप अनुक्रम [२९४]
SAMANAR-OCTOR
बहुमज्झदेसभाए पत्तेयं पत्तेयं दहिमुहपब्वया चउसहि जोयणसहस्साई उहूं उच्चत्तेणं एग जोयणसहस्सं उब्बेहेर्ण सम्बत्यसमा पल्लगसंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं एकतीसं जोयणसहस्साई छच तेवीसे जोयणसए परिक्खेवेणं पण्णत्ता सव्वरयणामया अच्छा जाव पडि. रूवा, तहा पत्तेयं पत्तेयं पउमवरवेड्या. वणसंडवपणओ बहुसम० जाव आसयंति सयंति । सिद्धायतणं तं चेव पमाणं अंजणपव्वएसु सचेव वत्तब्वया णिरवसेसं भाणियब्वं जाच उम्पि अट्ठमंगलगा ॥ तत्व णं जे से दक्खिणिल्ले अंजणपन्वते तस्स णं चउहिसिं चत्तारि गंदाओ पुक्खरिणीओ पपणसाओ, तंजहा-भद्दा य विसाला य कुमुया पुंडरिगिणी, (नन्दुत्तरा य नंदा आनन्दा नन्दिबहणा) तं चेव पमाणं तं चेव दहिमुहा पव्वया तं चेव पमाणं जाव सिद्धाय तणा ॥ तत्थ णं जे से पञ्चत्धिमिल्ले अंजणगपव्वए तस्स णं चउदिसिं चत्तारि गंदा पुक्खरिणीओ पपणत्ताओ, तंजहा-दिसेणा अमोहा य, गोत्थूभा य सुदंसणा, (भहा विसाला कुमुदा पुंडरिकिणी) तं चेव सव्वं भाणियब्वं जाव सिद्धायतणा ॥ तत्थ णं जे से उत्तरिल्ले अंजणपब्बते तस्स णं चउदिसि चत्तारि गंदापक्खरिणीओ, तंजहा-विजया वेजयंती जयंती अपराजिया, सेसं तहेव जाव सिद्धायतणा सव्वा ते चिय वणणा णातव्वा ।। तत्थ णं बहवे भवणवइवाणमंतरजोतिसियवेमाणिया देवा चाउमासियापडिवएमु संवच्छरिएसु वा अण्णेसु यहूसु जिण
R
॥३५७॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~262