SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१८३] दीप अनुक्रम [२९४] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्तिः) ------- उद्देशक: [ ( द्वीप - समुद्र)], - मूलं [१८३] प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः लसजोयणप्पमाणाओ, तेसि णं चेहयरुक्खाणं चउद्दिसिं चत्तारि मणिपेढियाओ अजोयणविभाओ जोयणबाहलाओ महिंदज्झया चउसद्विजोयणुचा जोयणोब्बेधा जोयणविक्वंभा सेसं तं चैव । एवं चउदिसिं चत्तारि णंदापुक्खरिणीओ, गवरि खोयरसपडिपुण्णाओ जोयणसतं आयामेण पन्नासं जोयणाई विक्खंभेणं पण्णासं जोयणाई उब्वेषेणं सेसं तं चेव, म णुगुलियाणं गोमाणसीण य अडयालीस २ सहस्साइं पुरच्छिमेणवि सोलस पञ्चत्थिमेणवि सोलस दाहिणेवि अट्ट उत्तरेणवि अट्ठ साहस्सीओ तहेव सेसं उल्लोया भूमिभागा जाव बहुम ज्झदेस भागे, मणिपेडिया सोलस जोयणा आयामविक्खंभेणं अट्ट जोयणाई बाहल्लेणं तारिसं मणिपीढियाणं उपि देवच्छंदगा सोलस जोयणाई आयामविक्खंभेणं सातिरेगाई सोलस जोयणाई उहूं उच्चतेणं सव्वरयण० अट्ठसयं जिणपरिमाणं सव्वो सो चेव गमो जहेव वैमाणिfeatures || तत्थ णं जे से पुरच्छिमिल्ले अंजणपच्यते तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरिणीओ पण्णत्ताओ, तंजा-दुत्तरा य णंदा आणंदा मंदिवद्वणा । (नंदिसेणा अमोघाय गोथूभा य सुदंसणा ) ताओ गंदापुक्खरिणीओ एगमेगं जोधणसतसहस्सं आयामविवखभेणं दस जोयणाई उच्बेणं अच्छाओ सण्हाओ पत्तेयं पत्तेयं पउमवरवेदिया. पत्तेयं पत्तेयं वणसंडपरिक्खित्ता तत्थ तत्थ जाव सोवाणपडिरूवगा तोरणा ॥ तासि णं पुक्खरिणीणं For P&Praise City ~261~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy