SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१८३] श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः प्रतिपत्ती नन्दीश्वराधिकारः उद्देशा२ सू०१८३ दीप अनुक्रम [२९४] भूमिभागाणं बहुमज्झदेसभाए पत्तेयं २ सिद्धायतणा एकमेकं जोयणसतं आयामेणं पण्णासं जोयणाई विक्खंभेणं यावत्तरि जोयणाई उहूं उच्चत्तेणं अणेगखंभसतसंनिविट्ठा वपणओ॥ तेसि णं सिद्धायतणाणं पत्तेयं २ चउद्दिसिं चत्तारि दारा पण्णत्ता-देवद्दारे असुरहारे णागद्दारे सुवण्णहारे, तस्थ णं चत्तारि देवा महिहीया जाव पलिओपमद्वितीया परिवसंति, तंजहा-देवे असुरे णागे सुवणे, ते णं दारा सोलस जोयणाई उई उच्चत्तेणं अट्ट जोयणाई विक्खंभेणं तावतियं चेव पवेसेणं सेता वरकणग. वन्नओ जाव वणमाला । तेसि णं दाराणं चउद्दिर्सि चत्तारि मुहमंडवा पण्णता, ते णं मुहमंडवा एगमेगं जोयणसतं आयामेण पंचास जोयणाई विक्खंभेणं साइरेगाणं सोलस जोयणाई उखु उच्चत्तेणं वण्णओ ॥ तेसि णं मुहमंडवाणं चउदि(तिदि)सिं चत्तारि (तिपिण) दारा पणत्ता, ते पण दारा सोलस जोयणाई उहूं उच्चत्तेणं अट्ठ जोयणाई विक्खभेणं तावतियं चेव पवेसणं सेसं तं चेव जाव वणमालाओ। एवं पेच्छाघरमंडवावि, तं चेव पमाणं जं मुहमंडवाणं, दारावि तहेव, णवरि बहुमज्झदेसे पेच्छाघरमंडवाणं अक्वाडगा मणिपेदियाओ अद्धजोयणप्पमाणाओ सीहासणा अपरिवारा जाच दामा थूभाई चउद्दिसिं तहेव णवरि सोलसजोयणप्पमाणा सातिरेगाई सोलस जोयणाई उचा सेसं तहेव जाय जिणपडिमा। चेयरुक्खा तहेब चउद्दिसि तं चेव पमाण जहा विजयाए रायहाणीए णवरि मणिपेढियाए सो IP॥ ३५६॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~260
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy