________________
आगम
(१४)
प्रत
सूत्रांक
[१८३]
दीप
अनुक्रम
[२९४]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्तिः)
प्रतिपत्ति: [३],
------- उद्देशक: [ ( द्वीप - समुद्र)],
- मूलं [१८३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
खोदोदणं समुदं णंदीसरवरे णामं दीवे वट्टे वलयागारसंठिते तहेव जाव परिक्खेवो । परमव२० वणसंडपरि० द्वारा दारंतरपदे से जीवा तहेव ।। से केणट्टेणं भंते!, गोयमा ! देसे २ बहुओ खुडा० वावीओ जाव विलपतियाओ खोदोदगपडिहत्थाओं उपायपदवगा सव्ववइरामया अच्छा जाव पडिवा | अदुत्तरं च णं गोयमा ! दिसरदीवचक्कवाल विक्खंभबहुमज्झ सभागे एत्थ उहिसिं चारि अंजणपव्वता पण्णत्ता, ते णं अंजणपव्वयमा चतुरसीतिजोयणसहस्साई उहूँ उच्चतेणं एगमेगं जोयणसहस्सं उब्वेहेणं मूले साइरेगाई दस जोयणसहस्साइं धरणियले दस जोयणसहस्सा आयामविक्खंभेणं ततोऽणंतरं च णं माताए २ पदेसपरिहाणीए परिहायमाणा २ उवरिं एगमेगं जोयणसहस्सं आयामविक्खंभेणं मूले एकतीसं जोयणसहस्साई छच तेवीसे जोयणसते किंचिविसेसाहिया परिक्खेवेणं धरणियले एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते देणे परिक्खेवेणं सिहरतले तिणि जोयणसहस्साइं एकं च यावहं जोयसतं किंचिविसेसाहियं परिक्खेवेणं पण्णत्ता मूले विच्छिण्णा मज्झे संखित्ता उपिं तणुया गोपुच्छसंठाणसंठिता सब्वंजणामया अच्छा जाव पत्तेयं २ पडमवरवेदियापरि० पतेयं २ वणसंडपरिखित्ता वण्णओ ॥ तेसि णं अंजणपञ्चयाणं उबर पत्तेयं २ बहुसमरमणिजो भूमिभागो पण्णत्तो, से जहाणामए-आलिंगपुक्स्वरेति वा जाव संयंति ॥ तेसि णं बहुसमरमणिजाणं
नन्दीश्वरद्वीपस्य अधिकार: आरभ्यते
For P&False Cnly
~259~