SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१८३] दीप अनुक्रम [२९४] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्तिः) प्रतिपत्ति: [३], ------- उद्देशक: [ ( द्वीप - समुद्र)], - मूलं [१८३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः खोदोदणं समुदं णंदीसरवरे णामं दीवे वट्टे वलयागारसंठिते तहेव जाव परिक्खेवो । परमव२० वणसंडपरि० द्वारा दारंतरपदे से जीवा तहेव ।। से केणट्टेणं भंते!, गोयमा ! देसे २ बहुओ खुडा० वावीओ जाव विलपतियाओ खोदोदगपडिहत्थाओं उपायपदवगा सव्ववइरामया अच्छा जाव पडिवा | अदुत्तरं च णं गोयमा ! दिसरदीवचक्कवाल विक्खंभबहुमज्झ सभागे एत्थ उहिसिं चारि अंजणपव्वता पण्णत्ता, ते णं अंजणपव्वयमा चतुरसीतिजोयणसहस्साई उहूँ उच्चतेणं एगमेगं जोयणसहस्सं उब्वेहेणं मूले साइरेगाई दस जोयणसहस्साइं धरणियले दस जोयणसहस्सा आयामविक्खंभेणं ततोऽणंतरं च णं माताए २ पदेसपरिहाणीए परिहायमाणा २ उवरिं एगमेगं जोयणसहस्सं आयामविक्खंभेणं मूले एकतीसं जोयणसहस्साई छच तेवीसे जोयणसते किंचिविसेसाहिया परिक्खेवेणं धरणियले एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते देणे परिक्खेवेणं सिहरतले तिणि जोयणसहस्साइं एकं च यावहं जोयसतं किंचिविसेसाहियं परिक्खेवेणं पण्णत्ता मूले विच्छिण्णा मज्झे संखित्ता उपिं तणुया गोपुच्छसंठाणसंठिता सब्वंजणामया अच्छा जाव पत्तेयं २ पडमवरवेदियापरि० पतेयं २ वणसंडपरिखित्ता वण्णओ ॥ तेसि णं अंजणपञ्चयाणं उबर पत्तेयं २ बहुसमरमणिजो भूमिभागो पण्णत्तो, से जहाणामए-आलिंगपुक्स्वरेति वा जाव संयंति ॥ तेसि णं बहुसमरमणिजाणं नन्दीश्वरद्वीपस्य अधिकार: आरभ्यते For P&False Cnly ~259~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy