SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१८२] दीप अनुक्रम [२९३] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्तिः) ------- उद्देशक: [ ( द्वीप - समुद्र)], प्रतिपत्ति: [३], - मूलं [१८२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः जी० ६० Jacin पतापित:, तदानामद्वार: (उद्दावः) - स्थानान्तरेध्वयाप्यसङ्क्रामितः सद्योविस्यन्दितः -- तत्कालनिष्पादितो विश्रान्तः- उपशान्तकथवरः सहकीकर्णिकारपुष्पवर्णाभो वर्णेनोपपेतो गन्धेन रसेन स्पर्शेनोपपेत आस्वादनीयो विस्वादनीयो दीपनीयो मदनीयो बृंहणीयः सर्वेन्द्रियगात्रप्रह्लादनीयः एवमुक्ते गौतम आह- 'भवे एयारूत्रे' भवेद् घृतोदस्य समुद्रस्योदकमेतद्रूपं ?, भगवानाह - नायमर्थः समर्थः धृतोदस्य यस्मात्समुद्रस्योदकम् 'इतः' यथोक्तस्वरूपाद् घृतादिष्टतरमेव यावन्मन आपतरमेवाखादेन प्रज्ञप्तं, कान्तसुकान्ती च यथाक्रमं पूर्वार्द्धपश्चिमार्द्धाधिपती भत्र घृतोदे समुद्रे महर्द्धिको यावत्पस्योपमस्थितिको परिवसतः, ततो घृतमिवोदकं यस्यासौ घृतोदः, तथा चाह 'से एएणद्वेण 'मित्यादि सुगमं चन्द्रादिसङ्ख्यासूत्रमपि सुगमम् ॥ 'घतोदण्ण' मित्यादि, पृतोदं पमिति वाक्यालङ्कारे समुद्रं क्षोदवरो नाम द्वीपो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, चक्रवालविष्कम्भपरिक्षेपद्वारादिवक्तव्यता तथैव याव जीवोपपातसूत्रम् ॥ सम्प्रति नामान्यर्थमभिधित्सुराह – 'से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षोदवरो द्वीपः २ १ इति, भगवानाह - गौतम ! क्षोदवरे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे 'बहवे खुड्डाखुडियाओ वावीओ' इत्यादि पूर्ववत्तावद्वक्तव्यं यावद् 'वाणमंतरा देवा देवीओ य आसयंति सयंति जाय विहरंति' नवरं वाप्यादयः क्षोदोदकपरिपूर्णा इति वक्तव्यं तथा पर्वतकाः पर्वतेध्यासनानि गृहकाणि गृहकेध्यासनानि मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वात्मना वैदूर्यमयाः प्रज्ञमाः, सुप्रभमहाप्रभौ च यथाक्रमं पूर्वापरार्द्राधिपती द्वौ देवावत्र क्षोदवरे द्वीपे महर्द्धिको यावत्पस्योपमस्थितिको परिवसतः, ततः क्षोदोदकवाप्यादियोगात्क्षोदवरः स द्वीपः, एतदेवाह — 'से एएणट्टेण'मित्यादि, चन्द्रादिसूत्रं प्राग्वत् ॥ 'खोयवरणं दीवमित्यादि क्षोदवरं णमिति पूर्ववद् द्वीपं क्षोदोदो नाम समुद्रो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । चक्रवाल For P&Pase City ~257~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy