________________
आगम
(१४)
प्रत
सूत्रांक
[१८२]
दीप
अनुक्रम
[२९३]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्तिः)
प्रतिपत्ति: [३],
----- उद्देशक: [ ( द्वीप समुद्र)],
- मूलं [१८२ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
॥ ३५४ ॥
खोयरसस्स णं समुदस्स उदए एस्तो इतरए चैव जाव आसाएणं प० पुण्णभद्दमाणिभद्दा य (पुण्णपुण्णभदा) इत्थ दुवे देवा जाव परिवर्तति, सेसं तहेव, जोइस संखेजं चंद्रा० ॥ (सू० १८२) 'खीरोदण्णं समुद' मित्यादि, क्षीरोदं णमिति पूर्ववम् समुद्रं धृतवरो नाम द्वीपो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, अत्रापि चक्रवालविष्कम्भपरिक्षेपपद्मवर वेदिकावनपण्डद्वारान्तरप्रदेश जीवोपपात वक्तव्यता पूर्ववत् ॥ सम्प्रति नामनिमित्तमभिधित्सुराह - 'से केणद्वेणमित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-पृतवरो द्वीपो पृतवरो द्वीपः ?, भगवानाह गी तम ! घृतवरे द्वीपे 'तत्थ तत्थ देसे तहिं इत्यादि, अरुणवरद्वीपवत्सर्वं तावद्वक्तव्यं यावत् 'वानमंतरा देवाय देवीओ य आसवंति संयंति यावद् विहरंति' इति, नवरं वाप्यादयो धृतोदकपरिपूर्णा इति वक्तव्याः, तथा पर्वताः पर्वतेष्वासनानि गृहकाणि गृहकेध्यासनानि गण्डपका मण्डपकेषु पृथ्वीशिलापट्टकाः सर्वालना कनकमया इति वक्तव्यं, कनककनकप्रभौ चात्र देवों यथाक्रमं पूर्वाद्धपरार्द्धाधिपती महर्द्धिको यावत्पस्योपमस्थितिको परिवसतः ततो घृतोदकवाप्यादियोगाद् घृतवर्णदेवस्वामिकत्वाश्च घृतवरो दीप इति तथा चाह-'से एएणद्वेण' मित्यादि चन्द्रादित्यादिसासूत्रं प्राग्वत् ॥ 'घयवरण्णं दीव' मित्यादि, घृतवरं द्वीपं घृतोदो नाम समुद्रो वृत्तो वलयाकारसंस्थान संस्थितः सर्वतः समन्तात्परिक्षिप्य तिष्ठति, शेषं यथा घृतवरस्य द्वीपस्य यावज्जीवोपपातसूत्रम् ॥ इदानीं नामनिमित्तमभिधित्सुराह - 'से केणद्वेण 'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते धृतोदः समुद्रो घृतोदः समुद्रः ? इति भगवानाह - गौतम ! प्रतोदस्य समुद्रस्योदकं स यथा नाम सकललोकप्रसिद्धः 'शारदिकः' शरत्कालभावी गोघृतवरस्य मण्डः घृतसङ्घातस्य यदुपरिभागस्थितं घृतं स मण्ड इत्यभिधीयते सार इत्यर्थः तथा चाह मूलटीकाकार:- "घृतमण्डो घृतसार" इति सुकवितो - यथाऽग्निपरिता
For P&False Cly
३ प्रतिपत्तौ घृतवरघृ
तोदक्षोदवरक्षोदोदाः
उद्देशः २
सू० १८२
~256~
॥ ३५४ ॥
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्