SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: म X-RAM प्रत सूत्रांक [१८१] श्रीजीवाजीवाभि मलयगिरीयावृत्तिः दीप अनुक्रम [२९२] COCOMSONAL गपत्तपुष्फपल्लवककोलगसफलरुक्खयहुगुच्छगुम्मकलितमलट्ठिमधुपयुरपिप्पलीफलितबल्लिचरविव- प्रतिपत्ती रचारिणीणं अप्पोदगपीतसइरससमभूमिभागणिभयसुहोसियाणं सुप्पेसितसुहातरोगपरिवजि क्षीरवरताण णिरुवहतसरीरिणं कालप्पसविणीणं वितियततियसामप्पसूताणं अंजणवरगवलवलयज भा क्षीरोदौ लघरजचंजणरिट्ठभमरपभूयसमप्पभाणं कुंडदोहणाणं बद्धत्थीपत्थुताण रूढाणं मधुमासकाले उद्देशः २ संगहनेहो अजचातुरकेव होज तासिं खीरे मधुररसविवगच्छबहुदध्वसंपउत्ते पत्तेयं मंद सू० १८१ ग्गिसुकढिते आउरो] खंडगुडमच्छंडितोववेते रपणो चाउरंतचक्कयहिस्स उचढविते आसायणिजे विस्सायणिज्ने पीणणिजे जाव सम्बिदियगातपल्हातणिजे जाव वण्णेणं उवचिते जाव फासेणं, भवे एयारूवे सिया?, णो इणद्वे समद्दे, खीरोदस्स णं से उदए एसोयराए व जाव आसाएणं पण्णत्ते, विमलविमलप्पभा एत्य दो देवा महिड्डीया जाय परिवसंति, से तेणद्वेण संखेज चंदा जाव तारा ॥ (सू०१८२) 'वरुणोदण्ण'मित्यादि, वरुणोदं णमिति पूर्ववत् समुद्र क्षीरवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्सं-16 परिक्षिप्य तिष्ठति, एवं चैव वरुणवरद्वीपस्य वक्तव्यता सैवेहापि द्रष्टव्या यावजीवोपपातसूत्रम् । सम्प्रति नामान्बर्थमभिधित्सुराह-11 | 'से केणद्वेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षीरवरो द्वीपः क्षीरवरो द्वीप:?, प्रभूतजनोक्तिसङ्ग्रहाथै वीप्सायां द्विवचनं, G ॥३५२॥ भगवानाह-गौतम! क्षीरवरे द्वीपे तत्र तन्न देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे 'बयो खुट्टाखुडियाओ वावीओं इत्यादि वरुणवरती अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~252
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy