________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
405
प्रत सूत्रांक [१८०]
पणीया धातूपचयकारित्वात् सर्वेन्द्रियाणि गात्रं च प्रवाइयतीति सवेंन्द्रियगात्रमहादनीया । एवमुक्ते गौतम आह-भगवन ! भवेदे
तपं वरुणोदकसमुद्रस्योदकम् ?, भगवानाह-नायमर्थः समर्थः, वरुणोदस्य णमिति यस्मादर्थे निपातानामनेकार्थत्वात् समुद्रस्योदकम् इतः पूर्वस्मात्सुरादिविशेषसमूहादिष्टतरमेव कान्ततरमेव प्रियतरमेव मनोज्ञतरमेव मनापतरमेवास्वादेन प्रज्ञप्त, ततो वारुणीबोदकं यस्यासौ वारुणोदः, तथा वारुणिवारुणकान्तौ चात्र वारुणोदे समुद्रे यथाक्रम पूर्वापरार्द्धाधिपती महर्चिको देवी यावत्पल्योपमस्थितिको परिवसतः, ततो वारुणेर्वारुण कान्तरूप च सम्बन्धि उदकं यस्यासौ बारुणोदः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, तथा चाह-'से एएणद्वेण मित्यायुपसंहारवाक्य', चन्द्रादिसूत्र प्राग्वन् ।।
वारुणवरण समुह खीरवरे णाम दीवे बट्टे जाव चिट्ठति सब्ब संखेजगं विक्वंभे य परिक्वेवो य जाव अहो, वह ओ खुट्टा० वावीओ जाव सरसरपंतियाओ खीरोदगपडिहस्थाओ पासातीयाओ४, तासु णं खुडियासु जाव बिलपंतियासु बहवे उपायपब्बयगा सब्बरयणामया जाव पडिरूवा, पुंडरीगपुक्खरदंता एत्थ दो देवा महिड्डीया जाव परिवसंति, से एतेणवेणं जाव निचे जोतिसं सब्वं संखेजं ॥ खीरवरपणं दीवं खीरोए नाम समुहे बहे बलयागारसंठाणसंठिते जाव परिक्विवित्ता णं चिट्ठति, समचकवालसंठिते नो विसमचकवालसंठिने, संवेजाई जोयणस० विक्खखपरिक्वेवो तहेव सब्बं जाव अहो, गोयमा! खीरोयस्स णं समुहस्स उदगं [से जहाणामए-सुउसुहीमारुपपणअजुणतरुणसरसपत्तकोमल अस्थिग्गत्तणग्गपोंडगवरुच्छुचारिणीणं लवं
44444
दीप अनुक्रम [२८९-२९१]
~251