SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१८०] दीप अनुक्रम [२८९-२९१] श्रीजीवा- पाठसिद्ध सर्वत्र सयेयतयाऽभिधानात् ।। 'वरुणवरणं दीव'मित्यादि, वरुणवरमिति पूर्ववत् , बरुणोदः समुद्रो वृत्तो वलयाकारसंस्था-151३ प्रतिपत्ती नसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, यथैव पुष्करोदसमुद्रस्य वक्तव्यता तथैवास्यापि वावजीबोपपातसूत्रद्वयम् ।। सम्प्रति नाम-16 मलयगि- निबन्धनमभिधित्सुराह-'से केणडेण मिलयादि,अथ केनार्थेन भदन्त ! एवमुच्यते वरुणोदः समुद्रो वरुणोदः समुद्रः इति,भगवानाही वारुणाः रीयावृत्तिः | -गौतम! वरुणोदस्य समुद्रस्योदकं, सा लोकप्रसिद्धा यथा नाम-'चन्द्रप्रभेति वा चन्द्रम्येव प्रभा-आकारो यस्याः सा चन्द्र-18/ उद्दशा२ प्रभा-सुराविशेषः, इतिशब्द उपमाभूतवस्तुपरिसमापियोतकः, वाशब्दः समुच्चये, एवमन्यत्रापि, मणिशलाकेव मणिशलाका वरं च तत्सीधु च २ वरा चासौ वारुणी च वरवारुणी, धातकीपत्ररससार आसव: पत्रासवः, एवं पुष्पासवः फलासवश्च परिभावनीयः, चोयो-गन्धद्रव्यं तत्सार: आसबञ्चोयासवः, मधुमेरको लोकादवसातव्यौ (मद्य) बिशेषौ, जातिपुष्पवासिता प्रसन्ना जातिप्रसन्ना, मूलदल-18 | वर्जूरसार आसवः ग्वजूरसारः, मृबीका-द्राक्षा नत्सारनिष्पन्न आसवो मृवीकासारः 'कापिशयनं' मयविशेष: सुपक्कः-सुपरिपाका| गतो यः क्षोदरस-इक्षुरसस्तनिष्पन्न आसवः सुपके रसः, अष्टवारपिष्टप्रदाननिष्पन्ना अष्ट्रपिष्टनिष्टिता जम्बूफलकालिवरप्रसन्ना सुराविशेषः, उत्कर्षेण मदं प्राप्ता उत्कर्षमदप्राप्ता 'आमला' आस्वादनीया 'मांसला' बहला 'पेसला' मनोक्षा ईषद् ओष्ठमबल-13 |म्बते-ततः परमतिप्रकृष्टास्वादगुणरसोपेतवान् झटिति परतः प्रयाति ईपदोठावलम्बिनी, तथा ईपत्ताम्राक्षिकरणी, तथा ईषत्-म-] | नाग व्यवच्छेद-पानोत्तरकालं कटुका तीक्ष्णेति भावः एलागुपहकद्रव्यसमायोगान, तथा वर्णेनाविशायिना एवं गन्धेन स्पर्शनो-14 पपेता 'आस्वादनीया' महतामप्यास्वादयितुं योग्या 'विस्वादनीया' विशेषत आस्वादयितुं योग्या अतिपरमास्वादनीयरसोपेतवान्,81 दादीपयति जाठराग्निमिति दीपनीया 'कृद्वहल'मिति वचनात्कर्तर्यनीयप्रायः, एवं मदयतीति मदनीया-मन्मथजननी मुंहतीति बूंह-1 ORGARCACACAN अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~250
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy