SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१८० ] दीप अनुक्रम [ २८९ -२९१] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ (मूलं + वृत्ति:) प्रतिपत्ति: [३], ----- उद्देशक: [ ( द्वीप समुद्र)], मूलं [१८० ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र [१४] उपांगसूत्र -[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवाजीवाभि० ॥ ३४९ ॥ पूर्वतोऽत्र पुष्करोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तं तदपि जीवनजगतद्वारयत् न राजधानी अन्यमिम पुष्करोदसमुद्रे ॥ 'कहि ण'मियादि, क भदन्त ! करोदसमुद्रस्यापराजितं नाम द्वारं want? भगवानादगौतम! पुष्करोदसमुद्रस्योत्तरपर्यन्तेऽमलयगिरीपस्य दक्षिणतोऽत्र पुष्करोदसमुद्रम्यापराजितं नाम द्वारं प्रज्ञम् एतदपि पापराजितद्वारवतव्यं, नवरं राजधानी रीयावृत्तिः । अन्यस्मिन् पुष्करोदसमुद्रे || 'पुक्खरोदस्स ण'मिन्दादि करोदस्य भन्द ! समुद्रस्य द्वारस्य द्वारस्य च परस्परसन्तरमेतत् कियत् 'अवाधया' अन्तरित्या व्यापातरूपया प्रज्ञतम् ? भगवानाह गौतम सोयानि योजना द्वारस्य द्वारम्य च परस्परमवाधया ऽन्तरं प्रम् || पिए यदि प्रदेश जीवोपपातचतुष्टयं तथैव पूर्ववन्नमदवरोयम्स णं भंते! समुहस्स पणमा अरुणवरं दीव पुट्टा ?, हंता ! बुढा, ते भंते! सरोदे समुदे रे दीवे?, गोयमा ! पुत्ररोप णं समुदे तो अशणवरे दीवे। अरुणवरस्स भंते! दो पल क्रोणं समुदं पुट्टा ?, हंसा बुढा, ने भंते! किं व दीवे खरीदे समुद्दे ?, गोपमा ! अरुणवरे दीपे तो खलु ते पुश्वरोप समुद्दे पुक्खरोए णं भंते! समुदे जीवr separ se दीवे पचायति ?, गोयमा ! अत्येगइया ॐ मायंति अथेगइया नोपायति । अरुणवरे णं भंते! दीवे जीवा उदाता खरीदे समुदे० " इति (पुष्करोदान्वर्थे) भगवानाह - गौतम! पुष्करोदस्य णमिति पूर्ववन् समुद्रस्योदकम् 'अच्छम्' अनाविलं 'पथ्यं' न रोगहेतु: 'जात्यं' न विजनिमन् 'तनु' लघुपरिणामं 'स्फटिकवर्णाभं' स्फटिकरवच्छायं प्रकृत्योदकरसं प्रज्ञनं, श्रीधरश्रीप्रभौ चात्र-पुष्करोदे समुद्रे हो देवो महर्द्धिको यावत्पस्योपमस्थितिको परिवसतः, ततस्ताभ्यां सपरिवाराभ्यां गगनमिव चन्द्रादित्याभ्यां महनक्षत्रादिपरिवारोपेताभ्यां नदुदकमवभासत इति, पुकरमिवोदकं यस्यासौ पुष्करोद:, तथा पाह' से एएणण' मित्याद्युपसंहारवाक्यम् एक्परोप णं भंते! समुद्दे कइ चंदा पभा For P&Palise City प्रतिपनी पुष्करवारुणाः उद्देशः २ म०१:० ~246~ ॥ ३४९ ॥ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy