________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
%%ES
प्रत सूत्रांक [१८०]
KRK4
दीप अनुक्रम [२८९-२९१]
नो इण समझे, वारुणस्स णं समुदस्स उदए एत्तो इट्ठतरे जाव उदए। से एएणद्वेणं एवं बच्चतिक, तत्थ णं वाणिवाकणकता देवा महिडीया० जाव परिवसंति, से एगणद्वेणं जाव णिचे, सव्यं
जोइससंखिज्जे केण नायव्वं वामणवरे णं दीवे कइ चंदा पभासिसुवा ३१ ॥ (सू० १८०) 'पुक्खरवरपण'मित्यादि, पुष्करवर णमिति वाक्यालकारे द्वीपं पुष्करोदो नाम समुद्री पृत्ती वलयाकारसंखानसंस्थितः समन्तासंपरिक्षिप्य तिष्ठति ।। 'पुक्सरोदे गं भंते ! समुदे कि समचक्रवालमंठिए' इत्यादि प्राग्वन् । सम्पति विष्कम्भादिप्रतिपादनार्थमाह | --'पुक्सरोदे णमित्यादि, पुष्करोदो भदन्त ! समुद्रः कियञ्चक्रबालविष्कम्भेन कियपरिक्षेपण प्रशनः , भगवानाह-गौतम ! ससोयानि योजनशतसहमाणि चक्रवालविकन्भेन सल्ययानि योजनशतसहस्राणि परिशेषेण प्रज्ञतः । 'से णमित्यादि, स पुष्करोदः ।
समुद्र गल्या पद्मवरयेनिकया सामर्यादपयोजनोच्छ्रयजगत्युपरिभाविन्या एकेन बनखण्डेन सर्वतः समन्तात्संपरिक्षिप्तः ।। 'पुक्खपारोदसणं भंते !' इत्यादि पुकदम्ब भदन्त : समुद्रस्य कति द्वाराणि प्रज्ञतानि ?, भगवानाह-गौतम' चत्वारि द्वाराणि प्रामामि
नद्यथा-विजयं वैजयन्तं जयन्तमपराजित, क भदन्त ! पृष्करोदसमुद्रम विजयं नाम द्वारं प्रक्षप्रम्', भगवानाह-गौतम पुष्करो भादसमुद्रम्य पूपियन्ते ऽपर परम्य पश्चिमदिशि, आत्र पुस्कशेदम मुद्रम्प विजयं नाम द्वारं प्रज्ञप्तं, सच जम्यूतीपविजयद्वारबद्ध
तय, नबरं राशनी अम्पमिभ पुस्करोरे समुद्रे । 'कहि मितादि, क भदन्त पुस्करोदसमुद्रस्य बैजयन्तं नाम द्वारं प्रजाम',
भगवाना--गौतम गरोनस मुद्रस्य दक्षिणपर्यन्तेऽभगवरहीवभिनाईयोत्तरतोऽत्र पुष्करोदममुद्रा बैजयन्तं नाम द्वार प्रभावन ।। जी०५९
I भदन्त ! पुष्करोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञतम् , भगवानाह-गौतम ! पुष्करोदसमुद्रस्य पश्चिमपर्यन्तेऽरुणवरदीपप निमाईमा
~245