SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१८०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: *% २५. - --- प्रत सूत्रांक [१८०] A4%A 9 सिसु ?' इत्यादि पाठसिद्ध, सर्वत्र सहयेयमय निर्वचनभावात् ॥ 'पुक्खरोदणं समुद्दमित्यादि, पुष्करोदं णमिति पूर्ववत् समुद्र। वरुणवरो नाम द्वीपो वृत्तो वलयाकारसंस्थान संस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । अत्रापि पुष्करोदसमुद्रवज्ञवालविष्कम्भ-| परिक्षेपवेदिकावनखण्डद्वारतदन्तरप्रदेशजीवोपपातवक्तव्यता वक्तव्या ॥ सम्नति नामान्यर्थमभिधित्सुराह-से केणटेण'मित्यादि। | अथ केनार्थेन भदन्त! एवमुच्यते वरुणवरो द्वीपो करुणवरो द्वीपः इति, भगवानाह-गौतम ! वरुणवरस्य द्वीपस्य तत्र तत्र देशे तस्य। तस्य देशस्य तत्र तत्र प्रदेशे वहवः 'खुट्टा सुडियाओ जाब विलपंतियाओ यावत्करणान् पुक्खरणीशो गुंजालियाभो दीहियाओ सराओ सरपंतियाओ सरसरपंतियाओ बिलपंतीओ अच्छाओ जाव महुररसणिचतातों इति यावत्करणान् सहाओ रयणमयकुलाओ समतीराओ बइरामयपासाणाओ तवणिजतलाओ सुवण्णसुझरययबालुयाओ येरुलियमणिकालियपडलप नोयडाओ सुहोयाराओ सुहृत्ताराओ| नाणामणितित्थसुत्रद्धाओ चाउकोणाओ अणुपुब्बसुजायवष्पगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहुलुप्पलकुमुयनलिणसुभगसोगंधियाओ पुंडरीयसयपत्तसहस्सपत्तकेसरफुल्लोबचियाओ छप्पयपरिभुजमाणकमलाओ अच्छविमलसलिलपडिपुण्णाओ पडिह-18 स्थगभमन्तमच्छकच्छभअणेगसउणगणमिहुणविचरियसटुण्णइयमहुरसरनाझ्याओ" अस्य व्याख्यानं प्राग्वत् । 'वारुणीवरोदगपडिह-13 | स्थाओं' इत्यादि, वारुणिवरे च वरवारुणीव यद् उदकं तेन 'पडिहत्याओं' प्रतिपूर्णाः पसेयं पत्तेयं पउमवरवेड्यापरिक्खित्ताओ पासाईयाओ दरिसणिज्जाओ अभिरूवाओ पडिरुवाओ' इति पाठसिद्धम् । 'तिसोवानतोरणा' इति तासां निसोपानानि तोरणानि च प्रत्येकं वक्तव्यानि, तानि चैवम्-'तासि णं खुट्टाखुड़ियाणं वावीणं पुक्खरिणीण दीहियाणं गुंजालियाणं सरसियाणं सरपंतियाणं सरसरपंतियाणं बिलपंतियाण पत्तेयं २ चउदिसि चत्तारि तिसोवाणपडिरूवगा पन्नता, तेसि तिसोपाणपडिरूवगाणं इमे एयारुले दीप अनुक्रम [२८९-२९१] - * -MAM ~2474
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy