________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
--
-
प्रत सूत्रांक [१७९]]
A
ISIमुखे हसं दवा महता शब्देन पूत्करणं, यह कलकलो-व्याकुलशब्दसमूहस्तद्रवेण महता ममुद्रवभूतमिव कुर्वाणा मेसमिति योगः /
किंविशिष्टम् ? इत्याह-'अच्छम्' अतीवनिर्मलजाभ्यूनमयत्वान् रनबहुलत्वाब 'पर्वतराज' पर्वतेन्नं प्रदक्षिणावर्तमण्डल धार यथा भवति तथा मेरुमनुलक्षीकृत्य 'परिअडंति' पर्यटन्ति । पुन: प्रभयति-तेसि णं भंते!' इत्यादि, तेषां भदन्त ! ज्योतिष्कदे-1 वानां यदा इन्द्रव्यवते नदा ते देवा 'इदानीम्' इन्द्रविरहकाले कथं प्रकुर्वन्ति ?, भगवानाहु-गौतम ! बावञ्चत्वारः पञ्च या सामानिका देवाः समुदितीभूय 'तत्स्थानम्' इन्द्रस्थानमुपसंपद्य 'विहरन्ति' तदिन्द्रस्थानं परिपालयन्ति, संजाती शुरुकवानादिकपश्चा-1 लबन , कियन्तं कालं यावत्तदिन्द्रस्थानं परिपालयन्ति इति चेदत आह-यावदन्यस्त वेन्द्र उपपन्नो भवति ।। 'इंदट्ठाणे ण'मित्यादि, इन्द्रस्थानं भदन्त ! कियन्तं कालमुपपातेन विरहिन प्रशप्तम् , भगवानाह-गौतम! जघन्येने के समयं यावदुत्कर्षत: पण्मासान् ।। 'पहिया ण'मित्यादि, बहिर्भदन्त ! मानुपोत्तरस्य पर्वतस्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपारने भदन्त ! देवाः किमूछोपपन्ना: ? इत्यादि। प्राग्वन् , भगवानाह-गौतम! नोडोपपन्नका नापि कल्पोपपन्नाः किन्तु विमानोपपन्नास्तथा नो चारोपपन्नाः किन्तु चारस्थितिका:
अत एवं नो गतिरत यो नापि गतिसमापनका: 'पकिट्टगसंठाणसंठिएहि ति पकेटकसंस्थानसंस्थित योजनशतसाहसिकरातपक्षेत्रः ट्रायथा इष्टका आयामतो दीर्घा भवति विस्तरतस्तु स्तोका चतुरस्रा च नेपामपि मनुष्यक्षेत्राहियवस्थितानां चन्द्रसूर्याणामातपक्षेत्रा-1
ग्यायामतोऽनेक योजनशनसहनप्रमाणानि विस्तरव एकयोजनशतसहस्राणि चतुरमाणि चेति, तेरित्थम्भूतैरातपक्षेत्रैः साहम्बिका-15 ४ भि:-अनेकसहस्रमायाभिर्यायाभिः पर्षद्भिः, अत्रापि बहुवचनं व्यक्त्यपेक्षया, 'महयाहये त्यादि यावत्समुद्रवभूतमिव कुर्वन्त इनि प्रासावन , कथम्भूना:? इत्याह-शुभलेश्याः , एतथ विशेपर्ण चन्द्रमसः प्रति, तेन नातिशीतनेजस: किन्तु मुखोत्पादहेतुपरमलेश्याका
दीप अनुक्रम [२८८]
CANDROKANCock
5
4-0-
~241