________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
प्रत सूत्रांक [१७९]]
दीप अनुक्रम [२८८]
जया णं भंते! तेसिं देवाणं ईदे चयति से कहमिदाणिं पकरैति?, गोयमा! जाव चत्तारि प्रतिपत्ती पंच सामाणिया तं ठाणं उपसंपजित्ताणं विहरंति जाव तस्थ अण्णे उबवणे भवति । अन्तर्बहिइंदट्ठाणे णं भंते! केवतियं कालं विरहओ उबवातेणं, गोयमा! जहण्णेणं एक समय उकोसेणं |श्चन्द्रादीछम्मासा ।। (सू०१७९)
नांऊवा'अंतो णमित्यादि, 'अन्तः' मध्ये णमिति वाक्यालङ्कारे भदन्त ! मानुपोत्तरस्य पर्वतस्य ये चन्द्रसूर्यग्रहनक्षत्रतारारुपास्ने भ- पपन्नत्वादि दन्त ! देवाः किमूडोपपन्ना:?-सौधर्मादिभ्यो द्वादशभ्यः कल्पेभ्य ऊर्द्धमुपपन्ना ड्रोपपन्नाः कल्पेषु-सौधर्मादिषु उपपन्नाः कल्पोप-10 | उद्देशः२ पन्नाः बिमानेपु-सामान्यरूपेषु उपपन्ना विमानोपपन्ना: चारो-मण्डलगत्या परिभ्रमणं तमुपपन्ना-आश्रितवन्तश्वारोपपन्नाः चारस्य- सू० १७९ यथोक्तरूपस्य स्थिति:-अभावो येषां ते चारस्थितिका अपगतचारा इत्यर्थः गती रतिः-आसक्ति: प्रीतियेषां ते गतिरतिकाः, एतेन गतौ रतिमात्र मुक्त, सम्प्रति साक्षाद्गति प्रभयति-गतिसमापन्नाः गतिसमापन्ना:-गतियुक्ताः, एवं गौतमेन प्रश्ने कृते भगबानाहगौतम! ते देवा नोडोपपन्नास्तथा चारोपपन्नाचारसहिता नो चारस्थितिकाः, तथा स्वभावतोऽपि गतिरतिकाः साक्षागतियुक्ताश्च, नालिकापुष्पसंस्थानसंस्थितैः 'योजनसाहनिकैः' अनेक योजनसहस्रप्रमाणैस्तापक्षेत्रैः 'साहनिकाभिः' अनेकसहस्र सहयाभिर्वाह्याभिः पर्षद्भिः, अन बहुवचनं व्यक्त्यपेक्षया, 'वैकुर्विकाभिः' विकुर्वितनानारूपधारिणीभिः 'महयाहयनटुगीयवाइयतंतीतलतालतुडियघणमु-10 इंगपडुप्पवाइयरवेण मिति पूर्ववन् 'दिव्यान्' प्रधानात् भोगाही भोगाः-शब्दादयो भोगभोगास्तान मुजानास्तथा स्वभावतो गतिर-15॥३४६ ॥ तिकैर्वाह्यपर्पदन्तर्गतवैवेगेन गच्छत्सु विमानेषु 'उत्कृष्टतः उत्कर्षवशेन ये मुच्यन्ते सिंहनादादयश्च क्रियन्ते थोलाः, बोलो नाम
*40**
Jati
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~240