SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१७९] श्रीजीवा- इत्यर्थः, मन्दलेश्या, एतग विशेषण सूर्यान् प्रति, तथा च एतदेव व्याचष्टे-'मन्दातपलेश्याः ' मन्दा नात्युषणखभावा आतपरूपा] प्रतिपत्ती जीवाभि०ी लेश्या-रश्मिसातो येषां ते तथा, पुनः कथम्भूताश्चन्द्रादित्या:? इत्याह-'चित्रान्तरलेश्याः' चित्रमन्तरं लेश्या च येषां ते तथा, पुष्करवरमलयगि-हाभावार्थश्वास्य पदस्य प्रागेवोपदर्शितः, त इन्थम्भूताश्चन्द्रादित्याः परस्परमवगाढाभिर्लेश्याभिः, तथाहि-चन्द्रमसा सूर्याणां च प्रत्येक पुष्करोदरीयावृत्तिः लेश्या योजनशतसहसप्रमाणविस्तारा, चन्द्रसूर्याणां च सूचीपतया व्यवस्थितानां परस्परमन्तरं पञ्चाशद् योजनसहस्राणि, ततश्चन्द्र-14 वरुणवरप्रभासम्मिाः सूर्यप्रभाः सूर्यप्रभासम्मिश्नाश्च चन्द्रप्रभाः इतीत्थं परस्परमवगाढाभिलेश्याभिः कूटानीव-पर्वतोपरिव्यवस्थित शिस्त्ररा-15 ॥३४७॥ वरुणोदाः णीव 'स्थानस्थिताः' सदैवैकन खाने स्थितास्तान् तान् प्रदेशान् स्वस्खप्रत्यासन्नान् उद्योतयन्ति अवभासयन्ति तापन्ति प्रकाश-15 उद्देशः२ यन्ति ।। 'तेसि णं भंते ! देवाणं जाहे इंदे चयई'यादि प्राम्यन् ।। पुक्खरवरपणं दीवं पुक्खरोदे णामं समुद्र बट्टे वलयागारसंठाणसंठिते जाव संपरिक्विवित्ताणं चिट्ठति ॥ पुक्खरोदे णं भंते ! समुद्दे केवतियं चकबालविक्खंभेणं केवतियं परिक्खेवणं पण्णसे?, गोपमा! संखेजाई जोयणसयसहस्साई चकवालविक्खंभेणं संखेजाई जोयणसयसहस्साई परिक्वेवेणं पपणत्ते ॥ पुक्खरोदस्स णं समुहस्स कति दारा पणत्ता?, गोयमा! चत्तारि दारा पपणत्ता तहेव सवं पुक्खरोदसमुहपुरस्थिमपेरंते वरुणवरदीवपुरस्थिमदस्स पचत्थिमेणं एस्थ णं पुक्खरोदस्स विजए नाम दारे पपणत्ते, एवं सेसाणवि । दारंतरंमि संखेजाई जोयणसयसह ॥३४७॥ स्साई अवाहाए अंतरे पण्णत्ते । पदेसा जीवा य तहेव । से केणट्टेणं भंते ! एवं वुचति?-पुक्ख 258477 दीप अनुक्रम [२८८] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् पुष्करोद-आदि समुद्राधिकार: आरभ्यते ~242
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy