________________
आगम
(१४)
प्रत
सूत्रांक
[१७८]
दीप
अनुक्रम [ २८७]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
------- उद्देशक: [ ( द्वीप समुद्र)],
प्रतिपत्ति: [ ३ ],
- मूलं [ १७८ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Ja Edemon int
वैसूरिभि: संकलितम् "एवं च सयसहस्स उसासाणं तु तेरस सहस्सा । नउपसणं अहिया दिवसनिसिं होति विन्नेया ।। १ ।। | ( ११३९०) । मासेऽवि य ऊसासा लक्खा तित्तीस सहस पणनउई। सत्त सवाई जाणसु कहियाई पुञ्चसूरीहिं ||२|| (३३९५७००) । चत्तारि य फोडीओ लक्खा सत्तेव होति नायव्वा अडयालीससहस्सा चारसया होति बरिसेणं ॥ ३ ॥" (४०७४८४०० ) । दृश वर्षशतानि वर्षसहस्रं शतं वर्षसहस्राणां वर्षशतसहस्रं चतुरशीतिः वर्षशतसहस्राणि एकं पूर्वाङ्ग चतुरशीतिः पूर्वाङ्गशतसहस्राणि एक पूर्व, चतुरशीतिः पूर्व वर्षशतसहस्राणि एकं त्रुटिता, चतुरशीतिः बुटिताङ्गशतसहस्राणि एकं त्रुटितं चतुरशीतिखुटितशतसहस्राणि एकमडडा, चतुरशीतिरडडाङ्गशतसहस्राणि एकमडड, चतुरशीतिरडडशतसहस्राणि एकमवाङ्ग चतुरशीतिरववाङ्गशतसहस्राणि एकमवयं चतुरशीतिरववशतसहस्राणि एकं हुहुका, चतुरशीतिहुकाङ्गशतसहस्राणि एक हुहुकं, चतुरशीतिहुकशतसहस्राणि एकमुत्पलाङ्ग, चतुरशीतिरुत्पलाङ्गशतसहस्राणि एकमुत्पलं, चतुरशीतिरुत्पलशतसहस्राणि एकं पद्मा चतुरशीतिः पद्माङ्गशतसहस्राणि एकं पद्मं चतुरशीतिः पद्मशतसहस्राणि एकं नलिनाङ्गं, चतुरशीतिर्नलिनाङ्गशतसहस्राणि एकं नलिनं, चतुरशीतिर्नलिन शतसहस्राणि एक मर्थनिकुरा, चतुरशीतिरर्थनिकुराङ्गशतसहस्राणि एकमर्थनिकुरं, चतुरशीतिरर्थनिकुरशतसहस्राणि एकमयुतानं, चतु रशीतिरयुताङ्गशतसहस्राणि एकमयुतं चतुरशीतिरयुतशतसहस्राणि एकं प्रयुतानं चतुरशीतिः प्रयुताङ्गशतसहस्राणि एकं प्रयुतं, चतुरशीतिः प्रयुतशतसहस्राणि एकं नयुतानं चतुरशीतिर्नयुताङ्गदातसहस्राणि एकं नयुतं चतुरशीतिर्नयुतशतसहस्राणि एकं चूलि - काङ्क्ष, चतुरशीतिभूलिकाङ्गशतसहस्राणि एका चूलिका, चतुरशीतिचूलिकाशतसहस्राणि एकं शीर्षप्रहेलिका, चतुरशीतिः शीर्षलिकाङ्गशतसहस्राणि एका शीर्षप्रहेलिका, एतावानेव गणितस्य विपयोऽतः परमोपनिक कालपरिमाणं एतदेवाह - पल्योपममिति का,
For P&Pase Cinly
~237~