________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१७८]
-
बबलवानित्यादिपूर्वोक्तविशेषणविशिष्टो यावन्निपुणशिल्पोपगत एका महतींपदशाटिका पट्टाटिकां वा गृहीला शीघ्र हस्तमात्रमपसारयन् | जीवाभि यावता कालेनोपरितनतन्तुगतमुपरितनं पक्ष्म छिनत्ति ततोऽपि मनाक सूक्ष्मतरो, जपन्ययुक्तासलपातकसमयानां समुदाय: एकाब
| मानुषोमलयगि-18 लिका, सोया आवलिका एक महासः सङ्ग्येयाऽऽवलिका नि:श्वास: उच्छासनिःश्वासी समुदितावेक आनप्राणकालः, कि मुक्त भ
त्तराधि रीयावृत्तिः वति ?-दृष्टस्य नीरोगस्य श्रमबुभुक्षादिना निरुपकृष्टस्य यावता कालेनैताबुरासनिःश्वासौ भवतः तावान काल आनप्राणः, उक्तश्च
उद्देशः२ "हट्टरस अणवकहरस, निरुवकिट्टस्स जंनुणो। एगे ऊसासनीसासे, एस पाणुत्ति चुथए ।।१।" सप्त प्राणा एकः स्तोकः सप्त लोका एको
सु०१७८ लव: सप्तसप्ततिसया लवा एको मुहूर्त:, उक्तश्च-"सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाण सत्तहत्तरिए, एस मुहुत्ते वियाहिए ॥ १॥"अस्मिश्च मुहूर्ते यद्यावलि काश्निन्यन्ते सदा तासामेका कोटी सप्तपष्टिर्लक्षाः समसप्ततिः सहस्राणि द्वे शते पोडशा-10 धिके, उक्तश्च-एगा कोडी सत्तादि लक्खा सत्तत्तरी सहस्सा य । दो य सया सोलहिया आवलियाणं मुहुर्तमि ।।१।।" उन्हासाश्च । मुहूर्ते त्रीणि सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि, उक्तश्च-"तिन्नि सहस्सा सप्त य सयाई देवत्तरि च ऊसासा । एस मुहुत्तो भणिओ सब्बेहिं अणंतनाणीहिं ॥१॥"त्रिंशन्मुहूर्तप्रमाणोऽहोरात्रः, पञ्चदशाहोरात्रः पक्षः, द्वौ पक्षी मासः, द्वौ मासौ ऋतुः, ते| च पद्, तद्यथा--प्रायुड वर्षारात्रः शरद् हेमन्तः वसन्तः प्रीष्मश्च, तत्र-आषाढाचा अस्तव' इति वचनाद् आषाढ श्रावणी प्रावृद | भाद्रपदाश्वयुजी वर्षांरात्रः कार्तिकमार्गशीपों शरद् पौपमाघौ हेमन्तः फाल्गुन चैत्रौ वसन्तः वैशाख ज्येष्ठौ ग्रीष्मः, ये खभिदधति
वसन्ताद्या कत्तषः ( इति वसन्तः) ग्रीष्मः प्रावृदशरयो हेमन्तः शिशिर इति पहिति तदप्रमाणमवसातव्यं, जैनमतोत्तीर्णत्वान् , त्रय हैरतवोऽयन, हे अयने संवत्सरः, पञ्चसंवत्सरं युगं, विंशतियुगःनि वर्षशत, इहाहोराने मासे वर्षे वर्षशते चोच्छ्रासपरिमाणमेषं पू
दीप अनुक्रम [२८७]
-
-
-
-
-
-
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~236~