SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: % % % % प्रत सूत्रांक [१७८] % % तधा चाह-'से एएणडेण मित्याधुपसंहारवाक्यं गतार्थ ॥ सम्प्रत्येतावानेव मनुष्यलोकोऽत्रैव च वर्षवर्षधरादय इत्येतन्सूत्रं प्रतिपादयितुकाम आह-'जावं च णमित्यादि, यावदयं मानुषोत्तरपर्वतस्तावत् 'अस्सिलोए' इति अयं मानुपलोक इति प्रोच्यते न परतः, तथा यावद्वर्षाणि-भरतादीनि क्षेत्राणीति वा वर्षधरपर्वता-हिमवदादय इति वा तावदयं मनुष्यलोक इति प्रोच्यते न परतः, एतावता | किमुक्तं भवति वर्षाणि वर्षधरपर्वताश्च मनुष्यलोक एव नान्यनेति, एवमुत्तरत्रापि भाषनीयं, तथा यावद्हाणीति या गृहापतनानीति वा तत्र गृहाणि प्रतीतानि गृहापतनानीति-गृहेष्वागमनानि तावदयं मनुष्यलोक: प्रोच्यते, गृहाणि गृहापतनानि बाऽस्मिन्नेव मनुष्यलोके *नान्यत्रेति भावः, तथा प्रामा इति वा नकराणीति वा यावत्सन्निवेशा इति वा, यावत्करणान् खेटकवटादिपरिप्रस्तावदयं मनुष्यलोक । इति प्रोच्यते, अत्रापि भावार्थः प्राग्वन् , तथा यावदहन्तश्चक्रवर्जिनो बलदेवा वासुदेवाश्चारणा-जवाचारणविद्याधराः 'श्रमणा साधवः 'श्रमण्यः' संवत्यः आवका: श्राविकाच, तथा मनुष्याः प्रकृतिभद्रका इत्यादि यावद्विनीतारतावदयं मनुष्यलोक इति प्रोच्यते, द्र अहंदादीनामत्रैव भावो नान्यत्रेति भावार्थः । तथा यायदुदारा बलाहका-मेघाः संस्विद्यन्ते संमूर्छन्ति-वर्षा वर्षन्ति, अस्य व्याख्यान | प्राग्वत् तावदयं मनुष्यलोक इति प्रोच्यते, मेघानामपि वपुकाणामत्रैव भावो नान्यत्रेति भावार्थः, तथा यावन् 'बादर' गुरुतरः 'स्तनितशब्दः' गर्जितशब्द इति, बादरो विद्युत्कार इति वा' बादरा-अतिबलतरा विद्युत् तावदयं मनुष्यलोक इति प्रोच्यते, तथा यावदयं वादरोऽग्निकायिकस्तावदयं मनुष्यलोक इति प्रोच्यते, बादराग्निकायिकस्यापि मनुष्यलोकात्परतोऽसम्भवात् , तथा यावदाकरा इति था, आकरा-हिरण्याकरादयः, नद्य इति वा निधय इति वा सावदयं मनुष्यलोक इति प्रोच्यते, तेषामपि मनुष्यक्षेत्रादन्यत्रास-13 म्भवात् , तथा यावत्समया इति वा, समयः-परमनिरुद्धः कालविशेषो यस्याधो विभागः कर्तुं न शक्यते, स च सूचिकदारकस्तरुणो % दीप अनुक्रम [२८७] % % % 5% ~235
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy