SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१७८] श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः % -% दीप बोच्य पुताभ्यां मनागलग्नो निषीदति तथा निषण्णश्च शिरःप्रदेशे उन्नतः पश्चादागे तु निम्नो निम्नतरः एवं मानुपोत्तरोऽपि जम्बूद्वीप-ल प्रतिपत्ती दिशि छिन्नटकः स चोन्नतः पाश्चात्यभागे तूपरितनभागादारभ्य पृथुलप्रदेशवृद्ध्या निनोनिम्नतर इति, एतदेवातिव्यक्तमाह-अव- मानपोद्धजवरासिसंठाणसंठिए' इति अपगतमर्द्ध यस्य सोऽपार्द्धः स चासौ यत्रश्च राशिश्च अपार्द्धयवराशी तथोरिख यत्संस्थानं यस्य तेनात्तराधिक संस्थितः, यथा यवो राशिश्च धान्यानामपान्तराले उद्धोधोभागेन छिन्नो मध्यभागे छिन्नटङ्ग इन भवति बहिभागे तु शनैः शनैःला उद्देशः२ पृधुत्ववृक्षा निनो निम्नतरतद्वदेषोऽपि, यत्रग्रहणं पृथग्व्याख्यातमन्यत्र केवलापाईयवसंस्थानतयाऽपि प्रतिपादनात , उक्तश्च-- सू०१७८ बृणयामओ सो रम्मो अद्धजवसंठिओ भणिओ। सिंहनिसादीएणं दुहाको पुक्खरदीवो ॥१॥" 'सब्बजबूणयामए' इति सर्वा-161 सना जाम्बूनदमयः 'अच्छे जाव पडिरूवे' इति प्राग्वत् । 'उभओ पासिमित्यादि उभयोः पार्थयोरन्तर्भागे मध्यभागे चेत्यर्थः प्रत्येकमेकैकभावेन द्वाभ्यां पञ्चवरवेदिकाभ्यां बनखण्डाभ्यां च 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, द्वयोरपि पद्मवरवेदिकावनखण्डयोः प्रमाणं वर्णकश्च प्राग्वन् । साम्प्रतं नामनिमिचमभिधित्सुराह-'से केणट्टेण'मित्यादि, अथ केनार्थेन । भदन्त ! एवमुच्यते-मानुपोत्तरः पर्वत: मानुषोत्तरः पर्वत: ? इति, भगवानाह-गौतम ! मानुपोत्तरपर्वतस्य 'अन्तः' मध्ये म-1 नुयाः उपरि 'सुवर्णाः' सुवर्णकुमारा देवाः बहिः सामान्यतो देवाः, ततो मनुष्याणामुत्तर:-पर इति मानुषोत्तरः । अथान्यद् गौतम ! मानुपोत्तरं पर्वतं मनुण्या न कदाचिदपि व्यतिनजितवन्तः व्यतित्रजन्ति व्यतिनजिप्यन्ति बा, किं सर्वथा न ! इत्याह-नान्यत्र, पारणेन पञ्चभ्यर्थे तृतीया प्राकृतत्वात् 'चारणात्' जसाचारपलब्धिसंपन्नान् विद्याधरात् देवकर्मण एवं क्रियया देवोत्पाद- M ॥३४३॥ मादित्यथैः, चारणाद्यो व्यतिनजन्यपि मानुषोत्तर पर्वतमिति तद्वर्जनं, ततो मानुषाणामुत्तर:-उपलरोडलगानीयत्वान्मानुपोत्तरः, REAST अनुक्रम [२८७] . अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~2344
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy