SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१७८] दीप अनुक्रम [२८७] 'माणुसुत्तरे णमित्यादि, मानुषोत्तरोणमिति वाक्यालङ्कारे पर्वतः 'कियत्' किंप्रमाणमूर्द्ध मुस्त्वेन ? कियदुद्वेधेन ? कियन्ग-1 लविष्कम्भेन ? कियदुपरिविष्कम्मेन ? किवद् 'अन्तगिरिपरिरयेण गिरेरन्त: परिक्षेपेण? कियद् 'वहिगिरिपरिरयेण गिरेवहि:परिच्छेदेन ? कियन् 'मूलगिरिपरिरयेण?' गिरेर्मूले परिरयेण, एवं कियन्मध्यगिरिपरिरयेण ?, एवं कियदुपरिगिरिपरिरयेण प्रशतः १, भगवानाह-गीतम! सप्तदश योजनशतानि एकविंशानि ऊर्द्ध मुस्खेन १७२१, चत्वारि त्रिंशानि योजनशतानि कोशमेक |च 'उद्वेधेन' उण्डखेन ४३०, मूले दश द्वाविंशत्युत्तराणि योजनशतानि विष्कम्भेन १०२२, मध्ये सप्त त्रयोविंशत्युत्तराणि योजनशतानि विष्कम्भत: ७२३, उपरि चत्वारि चतुर्विशत्युत्तराणि योजनशतानि विष्कम्भेन ४२४, एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि त्रिंशत्सहस्राणि द्वे एकोनपञ्चाशदधिके योजनशते किश्चिद्विशेषाधिके अन्तनिरिपरिरयेण १४२३०२४९, एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि पत्रिंशत्सहस्राणि सप्त चतुर्दशोनराणि योजनशतानि बहिनिरिपरिरयेण १४२३६७१४, एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि चतुविंशत्सहस्राणि अष्टौ त्रयोविंशत्युत्तराणि योजनशतानि मध्यगिरिपरिरयेण १५२३४८२३, एका योजनकोटी द्वाचत्वारिंशतसहस्राणि द्वात्रिंशत्सहस्राणि नव च द्वात्रिंशदुत्तराणि योजनशतानि उपरिगिरिपरिरयेण १४२३|२९३२, इदं च मध्ये उपरि व गिरिपरिरयपरिमाणं बहिर्भागापेक्षमवसातव्यं, अभ्यन्तरं छिन्भटकतया मूले मध्ये उपरि च सर्वत्र | तुल्यपरिरयपरिमाणत्वान् , मूले विस्तीर्णोऽतिपृथुखान् , मध्ये संक्षिप्तो मध्यविस्तारखान् , उपरि तनुकः स्तोकबाहल्यभावान् । अन्तः पक्ष्णो मृष्ट इत्यर्थः मध्ये 'उदग्रः' प्रधानः बहिः 'दर्शनीयः' नयनमनोहारी 'ईषत्' मनाक् सन्निषण्णः सिंह निधीदनेन निषीदनात् , तथा चाह-'सिंहनिषादी' सिंहबन्निषीदतीत्येवंशीलः सिंह निषादी, यथा सिंहोऽतनं पादयुगलमुत्तम्य पश्चात्तनं तु पादयुग्मं स क जी०५८ JEace ~233
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy