________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१७८]
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः ॥३४२॥
18 प्रतिपत्ती
मानुषोत्तराधि० | उद्देशः २ सू०१७८
दीप अनुक्रम [२८७]
लोएत्ति पचति, जावं च णं समयाति वा आवलियाति वा आणापाणइति वा थोवाइ या लवाइ वा मुहलाइ वा दिवसानि वा अहोरत्ताति वा पक्वाति वा मासाति वा उदति वा अयणाति या संवच्छराति वा जुगाति वा वाससताति वा वाससहस्साति वा वाससयसहस्साइ वा पुब्वंगाति वा पुग्वाति वा तुडियंगाति वा, एवं पुब्वे नुडिए अडडे अववे हरकए उप्पले पउमे - लिणे अपिछणिउरे अउने ण उते मउने चूलिया सीसपहेलिया जाय य सीसपहेलियंगेति वा सीसपहे. लियाति वा पलिओवमति वा सागरोवमेति वा उपसप्पिणीति वा ओसप्पिणीति वा तावं च णं अस्सि लोगे वुचति, जावं च णं बादरे विजुकारे बायरे थणियसद्दे तावं च णं अस्सि० जावं च णं यहवे ओराला बलाहका संसंयंति संमुच्छंनि वासं वासंति तावं च णं अस्सि लोए, जावं च णं वायरे तेउकाए तावं च णं अस्सि लोग, जावं च णं आगराति वा नदीउ वा णिहीति वा तावं च णं अस्सिलोगित्ति पचति, जावं च णं अगडाति वा णदीति वा नावं च णं अस्सि लोए जावं च णं चंदोवरागाति वा सूरोवरागाति वा चंदपरिएसाति वा सरपरिएसाति वा पडिचंदाति वा परिसराति वा इंदधणूइ वा उदगमच्छेद वा कपिहसिताणि वातावं च णं अस्सिलोगेति प०॥ जावं च णं चंदिमसूरियगहणक्खत्ततारारूवाणं अभिगमणनिग्गमणवुहिणिवुहिअणवट्टियसंठाणसंठिती आपविजति तावं च णं अस्सि लोएत्ति पचति ।। (सू०१७८)
CANCEREMORRECROCOCOCCAS
॥ ३४२
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~232