SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ---------------------- मूलं [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: ERe% 4 प्रत सूत्रांक [१७८] %4-%- - *% 97% a --- कोडी बायालीसं च सतमहस्साई चोत्तीसं च सहस्सा अट्टनेवीसे जोपणसते परिक्वेवेणं, उपरि गिरिपरिगणं एगा जोयणकोडी यायालीसं च सयमहस्माई पत्तीसं च सहस्साई नव य बत्तीसे जोयणसते परिक्वेवणं, मले विच्छिन्ने सो संवि ते उपि नणुण अंनो सहे माझे उदग्गे बाहिं दरिसणिजे इसिं सनिगमपणे सीडणि माई अवजयरासिमंठाणसंठिने सम्बजंबूणयामा अच्छे सण्डे जाव पडिये. उनओपामि दो िपजमवरदियाहिं दोहि य वणसं सब्बतो सपना संपरिकिग्वत्ते वणओ दोण्हवि ॥ से केणटेणं भंने! एवं बुचति-माणुसुत्तरे परवते २१. गोयमा! माणुसम्म णं परवतस्म अंदो मणुया उम्पि सुवण्णा पाहिं देवा अनुत्तरं च णं गोयमा! माणुमुत्तरपन्जनगणुयाण कयाइ विनियहंस वा वीनिवयंति वा धीनिवइति वा णणध चारणेहिं या विज्ञाहरेहिं वा देवकम्मुणा वावि, से नेणष्टेणं गोयमा अत्तरं च णं जाव णिोति ।। जावं च णं माणुसुत्तरे पब्बते तावं च णं अस्सिलोए ति पचति, जावं च णं वासाति वा वासधरातिं वा तावं च अस्सि लोपति पयुवनि, जावं च णं गेहाइ वा गेहावयणाति वा ताचं च णं अस्सि लोएत्ति पवुचनि, जावं च णं गामाति वा जाब रायहाणीति वा तावं च णं अस्सिलोएत्ति पति, जायं च णं अरहना चक्रवट्टि बलदेवा वासुदेवा पडिवासुदेवा चारणा विजाहरा समणा समणीओ सावया सावियाओमणुया पगतिभद्दगा विणीता तावं च णं अस्सि दीप अनुक्रम [२८७] -- ** - mavasana JaEcink ~231
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy