________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७७] + गाथा: पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१७७]
गाथा: ||१-३२||
तथाहि-सर्वबाह्यमण्डले चारं चरतां सूर्याणां चन्द्रमसां च प्रत्येक जम्बूद्वीपचक्रवालस्य दशधा प्रविभक्तस्य द्वौ दो भागो तापक्षेत्र, नतः । सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं षष्ट्यधिकषत्रिंशच्छतप्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रस्य वर्द्धते, चन्द्रमसस्तु मण्डलेषु प्रत्येक | पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं पविशतिर्भागाः सप्तविंशतितमस्य च भागस्यैकः समभागः, एवं च प्रतिमण्डलमभिवृद्धौ यदा | सर्वाभ्यन्तरमण्डले चार चरतम्लदा प्रत्येकं जम्बूद्वीपचक्रवालस्य त्रय: परिपूर्णा दशभागास्तापक्षेत्र, ततः पुनरपि सर्वाभ्यन्तरमण्डला
द्वहिनिष्क्रमेण मूर्यस्य प्रतिमण्डलं पश्यधिकपत्रिंशकछतप्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ परिहीयेते, चन्द्रमसस्तु मण्डलेषु है प्रत्येक पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं पविंशतिर्भागाः सप्तविंशतितमस्य च भागस्य चैकः सप्तभाग इति ।। 'तेषां' चन्द्रसूर्याणां
तापक्षेत्रपन्थाः कलम्बुयापुष्पं-नालिकापुष्पं सद्वत्संस्थिताः कलम्बुयापुष्पसंस्थिताः, एतदेव व्याचष्टे-अन्त:-मेकदिशि सङ्कुचिता बहि:लवणदिशि विस्तृताः, एतचन्द्रप्रहमी सूर्यप्राप्ती चतुर्षे प्राभृते सविस्तरं भाक्तिमिति ततोऽवधायम ॥ सम्प्रति चन्द्रमसमधिकृत्य | गौतमः प्रभयति-केन कारणेन शुक्लपक्षे वर्द्धते ? केन वा कारणेन चन्द्रस्य कृष्णपने परिहानिर्भवति? केन वा 'अनुभावेन' प्रभावेण चन्द्रस्यैक: पक्षः कृष्णो भवति एक: 'ज्योत्स्नः' शुक्लः? इति, एवमुक्त भगवानाह-इह द्विविधो राहुस्त यथा-पर्वराहुनित्यराहुश्च, वित्र पर्वराहुः स उच्यते य: कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं वाऽन्तरितं करोति, अन्तरिते च कुते लोके ग्रहणमिति प्रसिद्धिः, स इह न गृह्यते, यस्तु नित्यराहुस्तस्य विमानं कर्ण तथाजगत्स्वाभाव्याञ्चन्द्रेण सह नित्यं सर्वकालमविरहितं तथा 'चाउरंगुलेन' चतुरङ्कुलैरप्राप्त सन् 'चन्द्रस्य चन्द्रबिमानस्याधम्तावरति, तथैवं चरत् शुक्लपक्षे शनैः शनैः प्रकटीकरोति | चन्द्रमसं कृष्णपक्षे च शनैः शनैरावृणोति, तथा चाह-इह द्वापष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ भागावुपरितनी मदाऽनावार्थमा भा
दीप अनुक्रम [२५०-२८६]
~225