________________
आगम
(१४)
प्रत
सूत्रांक
[१७७]
+
गाथा:
॥१-३२||
दीप
अनुक्रम [२५०
-२८६]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्तिः) ------ उद्देशक: [ ( द्वीप - समुद्र )],
प्रतिपत्ति: [ ३ ],
- मूलं [१७७] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥ ३३८ ॥
विपाकं प्रपद्यन्ते, प्रपन्नविपाकानि शरीरनीरोगतासंपादनतो धनशुद्धिकरणेन च वैरोपशमनतः प्रियसंप्रयोगसंपादनतो वा यदिवा प्रारब्धाभीष्टप्रयोजननिष्पत्तिकरणतः सुखमुपजनयन्ति, अत एव महीयांसः परमविवेकिनः स्वल्पमपि प्रयोजनं शुभतिधिनत्रादावारभंते न तु यथा कथञ्चन, अत एव जिनानामपि भगवतामाझा प्रत्राजनादिकमधिकृत्यैवमवतिष्ठ यथा शुभक्षेत्रे शुभदिश मभिमुखीकृत्य शुभ तिथिनक्षत्रमुहूर्त्तादौ प्रनाजनप्रतारोपणादि कर्त्तव्यं नान्यथा, तथा चोक्तं पञ्चवस्तुके एसा जिणाण आशा * खेत्ताईया य कम्मुणो भणिया । उदयाइकारणं जं सम्दा सम्वस्थ जयव्वं ॥ १ ॥" अस्मा अक्षरगमनिका एवा जिनानामाज्ञा यथा शुभक्षेत्रे शुभां दिशमभिमुखीकृत्य शुभे तिथिनक्षत्र प्राजन तारोपणादि कर्त्तव्यं नान्यथा, अपिच-क्षेत्रादयोऽपि कर्म्मणामुदयादिकारणं भगवद्भिरुक्तास्ततोऽशुभद्रव्यक्षेत्रादिसामग्रीमवाप्य कदाचिदशुभवेद्यानि कर्माणि विपाकं गत्वोदयमासादयेयुः, तदुदये गृहीतन्त्रतभङ्गादिदोषप्रसङ्गः, शुभक्षेत्रादिसामग्री तु प्राप्य जनानां शुभकर्म्मविपाकसम्भव इति संभवति निर्विघ्नं सामायिकपरियाअनादि, तस्मादवश्यं छद्मस्थेन सर्वत्र शुभक्षेत्रादौ यतितव्यं, ये तु भगवन्तोऽतिशयमन्तस्ते अतिशयवलादेव निर्विनं सनिं वा स म्यगवगच्छन्ति ततो न शुभतिथिमुहूर्त्तादिकमपेक्षन्त इति तन्मार्गानुसरणं छद्मस्थानां न न्याय्यं तेन ये च परममुनिपर्युपासितप्रवचx नविडम्बका अपरिमलित जिनशासनोपनिषद्भूतशास्त्रगुरुपरम्परायातनिरवयविशद कालोचित सामाचारीप्रतिपन्थिनः स्वमविकल्पितसा | माचारीका अभिदधति-यथा न प्रत्राजनादिषु शुभतिथिनक्षत्रादिनिरीक्षणे यतितव्यं, न खलु भगवान् जगत्स्वामी प्रश्नाजनायोपस्थि तेषु शुभतिध्यादिनिरीक्षणं कृतवानिति तेऽपास्ता द्रष्टव्या इति । तेषां सूर्याचन्द्रमसां सर्वग्राह्यान्मण्डलाभ्यन्तरं प्रविशतां तावक्षेत्र प्रतिदिवस क्रमेण नियमादायामतो वर्द्धते येनैव च क्रमेण परिवर्द्धते तेनैव क्रमेण सर्वाभ्यन्तरान्मण्डलाद्वहिर्निष्कामतां परिहीयते,
For P&P Cy
श्रीजीवा - जीवाभि० ४ मलयगि रीयावृत्तिः
३ प्रतिपत्ती
समयक्षेत्राधि०
उद्देशः २
सू० १७७
~ 224~
।। ३३८ ।।
jyo
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्