SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१७७] h-ko-httr गाथा: ||१-३२|| -2-90-91-96-08 ४ानानि, यथायोगमन्यस्मिन्नन्यस्मिन्मण्डले तेषां संचरिणुत्वात् , नक्षत्रतारकाणां तु मण्डलान्यनवस्थितान्येव, तथा चाह-नक्षत्राणां ! नारकाणां च मण्डलान्यवस्थितानि ज्ञातव्यानि, किमुक्तं भवति ?-आकालं प्रतिनियतमेकै नक्षत्राणां तारकाणां च मण्डलमिति, न चैवं व्यवस्थितमण्डलवोक्तावेवमाशङ्कनीयं यथा तेषां गतिरेव न भवतीति, यत आह-तेऽवि य' इत्यादि, तान्यपि नक्षत्राणि तारकाणि च, सूत्रे पुंस्त्वनिर्देश: प्राकृतवान् , प्रदक्षिणावर्त्तमेव, इहं क्रियाविशेषणं, मेरुमनुलक्ष्यीकृत्य परन्ति, एतच मे लक्ष्यीकृत्य है। तेषां प्रदक्षिणावर्तचरणं प्रत्यक्षत एवोपलक्ष्यत इति संचादि ।। 'रजनिकरदिनकराणां' चन्द्रादिलयानामूर्द्ध वाऽधो वा सङ्कमो न भवति तथा जगत्स्वाभाब्यान् , तिर्यक पुनर्मण्डलेपु सङ्क्रमणं भवति, किंविशिष्टमित्याह-साभ्यन्तरवाह्यम्' अध्यन्तरं च बाह्यं च | अभ्यन्तरबार्य सह अभ्यन्तरवायं यस्य येन वा तत् साभ्यन्तरवाहां, एतदुक्तं भवति ?-सर्वाभ्यन्तरान्मण्डलात्परतस्तावन्मण्डले । सक्रमणं यावत्सर्वबाहामण्डलं, सर्ववाहाच्च मण्डलादर्वाग मण्डलेषु तावत्सङ्गक्रमणं यावत्सर्वाभ्यन्तरमिति ॥ रजनिकरदिनक|राणां' चन्द्रादित्यानां नक्षत्राणां महापहाणां च 'चारविशेषेण तेन तेन चारेण सुखदुःखविधयो मनुष्याणां संभवन्ति, तथाहि-द्विविधानि सन्ति सदा मनुष्याणां कर्माणि, ताथा-शुभवेगानि अशुभवेद्यानि च, कर्मणां च सामान्यतो विपाकहेतषः पश्च, तद्यथा-18 द्रव्यं क्षेत्र कालो भावो भवन, उक्तश्च- उदयक्खयखओवसमोवसमा जं च कम्मुणो भणिया । दवं खेत्तं कालं भावं भवं च संपप्प ॥ १॥" शुभवेद्यानां च कर्मणां प्रायः शुभद्रव्यक्षेत्रादिसामग्री विधाकहेतुः, अशुभवेद्यानामशुभद्रव्यक्षेत्रादि सामग्री, ततो यदा येषां जन्मनक्षत्रारानुकूलश्चन्द्रादीनां चारस्तदा तेषां प्रायो यानि शुभवेद्यानि कर्माणि तानि तथाविधां विपाकसामग्रीमधिगम्य १ उदयः क्षयः क्षयोपशम उपशमो यच कर्मणो भगिताः । द्रव्यं क्षेत्र कालं भावं भवं च संप्राप्य ॥१॥ 26- 24 दीप अनुक्रम [२५०-२८६] ~223
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy